Declension table of ?kartrīyiṣyat

Deva

MasculineSingularDualPlural
Nominativekartrīyiṣyan kartrīyiṣyantau kartrīyiṣyantaḥ
Vocativekartrīyiṣyan kartrīyiṣyantau kartrīyiṣyantaḥ
Accusativekartrīyiṣyantam kartrīyiṣyantau kartrīyiṣyataḥ
Instrumentalkartrīyiṣyatā kartrīyiṣyadbhyām kartrīyiṣyadbhiḥ
Dativekartrīyiṣyate kartrīyiṣyadbhyām kartrīyiṣyadbhyaḥ
Ablativekartrīyiṣyataḥ kartrīyiṣyadbhyām kartrīyiṣyadbhyaḥ
Genitivekartrīyiṣyataḥ kartrīyiṣyatoḥ kartrīyiṣyatām
Locativekartrīyiṣyati kartrīyiṣyatoḥ kartrīyiṣyatsu

Compound kartrīyiṣyat -

Adverb -kartrīyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria