Declension table of ?kartrīyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekartrīyiṣyamāṇā kartrīyiṣyamāṇe kartrīyiṣyamāṇāḥ
Vocativekartrīyiṣyamāṇe kartrīyiṣyamāṇe kartrīyiṣyamāṇāḥ
Accusativekartrīyiṣyamāṇām kartrīyiṣyamāṇe kartrīyiṣyamāṇāḥ
Instrumentalkartrīyiṣyamāṇayā kartrīyiṣyamāṇābhyām kartrīyiṣyamāṇābhiḥ
Dativekartrīyiṣyamāṇāyai kartrīyiṣyamāṇābhyām kartrīyiṣyamāṇābhyaḥ
Ablativekartrīyiṣyamāṇāyāḥ kartrīyiṣyamāṇābhyām kartrīyiṣyamāṇābhyaḥ
Genitivekartrīyiṣyamāṇāyāḥ kartrīyiṣyamāṇayoḥ kartrīyiṣyamāṇānām
Locativekartrīyiṣyamāṇāyām kartrīyiṣyamāṇayoḥ kartrīyiṣyamāṇāsu

Adverb -kartrīyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria