तिङन्तावली कर्तृ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकर्त्रीयति कर्त्रीयतः कर्त्रीयन्ति
मध्यमकर्त्रीयसि कर्त्रीयथः कर्त्रीयथ
उत्तमकर्त्रीयामि कर्त्रीयावः कर्त्रीयामः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकर्त्रीयत् अकर्त्रीयताम् अकर्त्रीयन्
मध्यमअकर्त्रीयः अकर्त्रीयतम् अकर्त्रीयत
उत्तमअकर्त्रीयम् अकर्त्रीयाव अकर्त्रीयाम


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकर्त्रीयेत् कर्त्रीयेताम् कर्त्रीयेयुः
मध्यमकर्त्रीयेः कर्त्रीयेतम् कर्त्रीयेत
उत्तमकर्त्रीयेयम् कर्त्रीयेव कर्त्रीयेम


लोट्

परस्मैपदेएकद्विबहु
प्रथमकर्त्रीयतु कर्त्रीयताम् कर्त्रीयन्तु
मध्यमकर्त्रीय कर्त्रीयतम् कर्त्रीयत
उत्तमकर्त्रीयाणि कर्त्रीयाव कर्त्रीयाम


लृट्

परस्मैपदेएकद्विबहु
प्रथमकर्त्रीयिष्यति कर्त्रीयिष्यतः कर्त्रीयिष्यन्ति
मध्यमकर्त्रीयिष्यसि कर्त्रीयिष्यथः कर्त्रीयिष्यथ
उत्तमकर्त्रीयिष्यामि कर्त्रीयिष्यावः कर्त्रीयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकर्त्रीयिष्यते कर्त्रीयिष्येते कर्त्रीयिष्यन्ते
मध्यमकर्त्रीयिष्यसे कर्त्रीयिष्येथे कर्त्रीयिष्यध्वे
उत्तमकर्त्रीयिष्ये कर्त्रीयिष्यावहे कर्त्रीयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकर्त्रीयिता कर्त्रीयितारौ कर्त्रीयितारः
मध्यमकर्त्रीयितासि कर्त्रीयितास्थः कर्त्रीयितास्थ
उत्तमकर्त्रीयितास्मि कर्त्रीयितास्वः कर्त्रीयितास्मः

कृदन्त

क्त
कर्तित m. n. कर्तिता f.

क्तवतु
कर्तितवत् m. n. कर्तितवती f.

शतृ
कर्त्रीयत् m. n. कर्त्रीयन्ती f.

लुडादेश पर
कर्त्रीयिष्यत् m. n. कर्त्रीयिष्यन्ती f.

लुडादेश आत्म
कर्त्रीयिष्यमाण m. n. कर्त्रीयिष्यमाणा f.

तव्य
कर्त्रीयितव्य m. n. कर्त्रीयितव्या f.

अव्यय

तुमुन्
कर्त्रीयितुम्

क्त्वा
कर्त्रीयित्वा

लिट्
कर्त्रीयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria