सुबन्तावली ?चकठान

Roma

पुमान्एकद्विबहु
प्रथमाचकठानः चकठानौ चकठानाः
सम्बोधनम्चकठान चकठानौ चकठानाः
द्वितीयाचकठानम् चकठानौ चकठानान्
तृतीयाचकठानेन चकठानाभ्याम् चकठानैः चकठानेभिः
चतुर्थीचकठानाय चकठानाभ्याम् चकठानेभ्यः
पञ्चमीचकठानात् चकठानाभ्याम् चकठानेभ्यः
षष्ठीचकठानस्य चकठानयोः चकठानानाम्
सप्तमीचकठाने चकठानयोः चकठानेषु

समास चकठान

अव्यय ॰चकठानम् ॰चकठानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria