सुबन्तावली ?कठनीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाकठनीयम् कठनीये कठनीयानि
सम्बोधनम्कठनीय कठनीये कठनीयानि
द्वितीयाकठनीयम् कठनीये कठनीयानि
तृतीयाकठनीयेन कठनीयाभ्याम् कठनीयैः
चतुर्थीकठनीयाय कठनीयाभ्याम् कठनीयेभ्यः
पञ्चमीकठनीयात् कठनीयाभ्याम् कठनीयेभ्यः
षष्ठीकठनीयस्य कठनीययोः कठनीयानाम्
सप्तमीकठनीये कठनीययोः कठनीयेषु

समास कठनीय

अव्यय ॰कठनीयम् ॰कठनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria