सुबन्तावली ?कठत्

Roma

पुमान्एकद्विबहु
प्रथमाकठन् कठन्तौ कठन्तः
सम्बोधनम्कठन् कठन्तौ कठन्तः
द्वितीयाकठन्तम् कठन्तौ कठतः
तृतीयाकठता कठद्भ्याम् कठद्भिः
चतुर्थीकठते कठद्भ्याम् कठद्भ्यः
पञ्चमीकठतः कठद्भ्याम् कठद्भ्यः
षष्ठीकठतः कठतोः कठताम्
सप्तमीकठति कठतोः कठत्सु

समास कठत्

अव्यय ॰कठन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria