सुबन्तावली ?कृपयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकृपयिष्यमाणः कृपयिष्यमाणौ कृपयिष्यमाणाः
सम्बोधनम्कृपयिष्यमाण कृपयिष्यमाणौ कृपयिष्यमाणाः
द्वितीयाकृपयिष्यमाणम् कृपयिष्यमाणौ कृपयिष्यमाणान्
तृतीयाकृपयिष्यमाणेन कृपयिष्यमाणाभ्याम् कृपयिष्यमाणैः कृपयिष्यमाणेभिः
चतुर्थीकृपयिष्यमाणाय कृपयिष्यमाणाभ्याम् कृपयिष्यमाणेभ्यः
पञ्चमीकृपयिष्यमाणात् कृपयिष्यमाणाभ्याम् कृपयिष्यमाणेभ्यः
षष्ठीकृपयिष्यमाणस्य कृपयिष्यमाणयोः कृपयिष्यमाणानाम्
सप्तमीकृपयिष्यमाणे कृपयिष्यमाणयोः कृपयिष्यमाणेषु

समास कृपयिष्यमाण

अव्यय ॰कृपयिष्यमाणम् ॰कृपयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria