सुबन्तावली ?कर्पयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकर्पयिष्यमाणः कर्पयिष्यमाणौ कर्पयिष्यमाणाः
सम्बोधनम्कर्पयिष्यमाण कर्पयिष्यमाणौ कर्पयिष्यमाणाः
द्वितीयाकर्पयिष्यमाणम् कर्पयिष्यमाणौ कर्पयिष्यमाणान्
तृतीयाकर्पयिष्यमाणेन कर्पयिष्यमाणाभ्याम् कर्पयिष्यमाणैः कर्पयिष्यमाणेभिः
चतुर्थीकर्पयिष्यमाणाय कर्पयिष्यमाणाभ्याम् कर्पयिष्यमाणेभ्यः
पञ्चमीकर्पयिष्यमाणात् कर्पयिष्यमाणाभ्याम् कर्पयिष्यमाणेभ्यः
षष्ठीकर्पयिष्यमाणस्य कर्पयिष्यमाणयोः कर्पयिष्यमाणानाम्
सप्तमीकर्पयिष्यमाणे कर्पयिष्यमाणयोः कर्पयिष्यमाणेषु

समास कर्पयिष्यमाण

अव्यय ॰कर्पयिष्यमाणम् ॰कर्पयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria