सुबन्तावली ?जिज्ञीप्सुषी

Roma

स्त्रीएकद्विबहु
प्रथमाजिज्ञीप्सुषी जिज्ञीप्सुष्यौ जिज्ञीप्सुष्यः
सम्बोधनम्जिज्ञीप्सुषि जिज्ञीप्सुष्यौ जिज्ञीप्सुष्यः
द्वितीयाजिज्ञीप्सुषीम् जिज्ञीप्सुष्यौ जिज्ञीप्सुषीः
तृतीयाजिज्ञीप्सुष्या जिज्ञीप्सुषीभ्याम् जिज्ञीप्सुषीभिः
चतुर्थीजिज्ञीप्सुष्यै जिज्ञीप्सुषीभ्याम् जिज्ञीप्सुषीभ्यः
पञ्चमीजिज्ञीप्सुष्याः जिज्ञीप्सुषीभ्याम् जिज्ञीप्सुषीभ्यः
षष्ठीजिज्ञीप्सुष्याः जिज्ञीप्सुष्योः जिज्ञीप्सुषीणाम्
सप्तमीजिज्ञीप्सुष्याम् जिज्ञीप्सुष्योः जिज्ञीप्सुषीषु

समास जिज्ञीप्सुषि जिज्ञीप्सुषी

अव्यय ॰जिज्ञीप्सुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria