सुबन्तावली ?ज्ञीप्सितव्य

Roma

पुमान्एकद्विबहु
प्रथमाज्ञीप्सितव्यः ज्ञीप्सितव्यौ ज्ञीप्सितव्याः
सम्बोधनम्ज्ञीप्सितव्य ज्ञीप्सितव्यौ ज्ञीप्सितव्याः
द्वितीयाज्ञीप्सितव्यम् ज्ञीप्सितव्यौ ज्ञीप्सितव्यान्
तृतीयाज्ञीप्सितव्येन ज्ञीप्सितव्याभ्याम् ज्ञीप्सितव्यैः ज्ञीप्सितव्येभिः
चतुर्थीज्ञीप्सितव्याय ज्ञीप्सितव्याभ्याम् ज्ञीप्सितव्येभ्यः
पञ्चमीज्ञीप्सितव्यात् ज्ञीप्सितव्याभ्याम् ज्ञीप्सितव्येभ्यः
षष्ठीज्ञीप्सितव्यस्य ज्ञीप्सितव्ययोः ज्ञीप्सितव्यानाम्
सप्तमीज्ञीप्सितव्ये ज्ञीप्सितव्ययोः ज्ञीप्सितव्येषु

समास ज्ञीप्सितव्य

अव्यय ॰ज्ञीप्सितव्यम् ॰ज्ञीप्सितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria