सुबन्तावली ?ज्ञीप्स्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाज्ञीप्स्यन्ती ज्ञीप्स्यन्त्यौ ज्ञीप्स्यन्त्यः
सम्बोधनम्ज्ञीप्स्यन्ति ज्ञीप्स्यन्त्यौ ज्ञीप्स्यन्त्यः
द्वितीयाज्ञीप्स्यन्तीम् ज्ञीप्स्यन्त्यौ ज्ञीप्स्यन्तीः
तृतीयाज्ञीप्स्यन्त्या ज्ञीप्स्यन्तीभ्याम् ज्ञीप्स्यन्तीभिः
चतुर्थीज्ञीप्स्यन्त्यै ज्ञीप्स्यन्तीभ्याम् ज्ञीप्स्यन्तीभ्यः
पञ्चमीज्ञीप्स्यन्त्याः ज्ञीप्स्यन्तीभ्याम् ज्ञीप्स्यन्तीभ्यः
षष्ठीज्ञीप्स्यन्त्याः ज्ञीप्स्यन्त्योः ज्ञीप्स्यन्तीनाम्
सप्तमीज्ञीप्स्यन्त्याम् ज्ञीप्स्यन्त्योः ज्ञीप्स्यन्तीषु

समास ज्ञीप्स्यन्ति ज्ञीप्स्यन्ती

अव्यय ॰ज्ञीप्स्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria