तिङन्तावली ?झट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमझटति झटतः झटन्ति
मध्यमझटसि झटथः झटथ
उत्तमझटामि झटावः झटामः


आत्मनेपदेएकद्विबहु
प्रथमझटते झटेते झटन्ते
मध्यमझटसे झटेथे झटध्वे
उत्तमझटे झटावहे झटामहे


कर्मणिएकद्विबहु
प्रथमझट्यते झट्येते झट्यन्ते
मध्यमझट्यसे झट्येथे झट्यध्वे
उत्तमझट्ये झट्यावहे झट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअझटत् अझटताम् अझटन्
मध्यमअझटः अझटतम् अझटत
उत्तमअझटम् अझटाव अझटाम


आत्मनेपदेएकद्विबहु
प्रथमअझटत अझटेताम् अझटन्त
मध्यमअझटथाः अझटेथाम् अझटध्वम्
उत्तमअझटे अझटावहि अझटामहि


कर्मणिएकद्विबहु
प्रथमअझट्यत अझट्येताम् अझट्यन्त
मध्यमअझट्यथाः अझट्येथाम् अझट्यध्वम्
उत्तमअझट्ये अझट्यावहि अझट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमझटेत् झटेताम् झटेयुः
मध्यमझटेः झटेतम् झटेत
उत्तमझटेयम् झटेव झटेम


आत्मनेपदेएकद्विबहु
प्रथमझटेत झटेयाताम् झटेरन्
मध्यमझटेथाः झटेयाथाम् झटेध्वम्
उत्तमझटेय झटेवहि झटेमहि


कर्मणिएकद्विबहु
प्रथमझट्येत झट्येयाताम् झट्येरन्
मध्यमझट्येथाः झट्येयाथाम् झट्येध्वम्
उत्तमझट्येय झट्येवहि झट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमझटतु झटताम् झटन्तु
मध्यमझट झटतम् झटत
उत्तमझटानि झटाव झटाम


आत्मनेपदेएकद्विबहु
प्रथमझटताम् झटेताम् झटन्ताम्
मध्यमझटस्व झटेथाम् झटध्वम्
उत्तमझटै झटावहै झटामहै


कर्मणिएकद्विबहु
प्रथमझट्यताम् झट्येताम् झट्यन्ताम्
मध्यमझट्यस्व झट्येथाम् झट्यध्वम्
उत्तमझट्यै झट्यावहै झट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमझटिष्यति झटिष्यतः झटिष्यन्ति
मध्यमझटिष्यसि झटिष्यथः झटिष्यथ
उत्तमझटिष्यामि झटिष्यावः झटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमझटिष्यते झटिष्येते झटिष्यन्ते
मध्यमझटिष्यसे झटिष्येथे झटिष्यध्वे
उत्तमझटिष्ये झटिष्यावहे झटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमझटिता झटितारौ झटितारः
मध्यमझटितासि झटितास्थः झटितास्थ
उत्तमझटितास्मि झटितास्वः झटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजझाट जझटतुः जझटुः
मध्यमजझटिथ जझटथुः जझट
उत्तमजझाट जझट जझटिव जझटिम


आत्मनेपदेएकद्विबहु
प्रथमजझटे जझटाते जझटिरे
मध्यमजझटिषे जझटाथे जझटिध्वे
उत्तमजझटे जझटिवहे जझटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमझट्यात् झट्यास्ताम् झट्यासुः
मध्यमझट्याः झट्यास्तम् झट्यास्त
उत्तमझट्यासम् झट्यास्व झट्यास्म

कृदन्त

क्त
झट्ट m. n. झट्टा f.

क्तवतु
झट्टवत् m. n. झट्टवती f.

शतृ
झटत् m. n. झटन्ती f.

शानच्
झटमान m. n. झटमाना f.

शानच् कर्मणि
झट्यमान m. n. झट्यमाना f.

लुडादेश पर
झटिष्यत् m. n. झटिष्यन्ती f.

लुडादेश आत्म
झटिष्यमाण m. n. झटिष्यमाणा f.

तव्य
झटितव्य m. n. झटितव्या f.

यत्
झाट्य m. n. झाट्या f.

अनीयर्
झटनीय m. n. झटनीया f.

लिडादेश पर
जझट्वस् m. n. जझटुषी f.

लिडादेश आत्म
जझटान m. n. जझटाना f.

अव्यय

तुमुन्
झटितुम्

क्त्वा
झट्ट्वा

ल्यप्
॰झट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria