सुबन्तावली ?जझटाना

Roma

स्त्रीएकद्विबहु
प्रथमाजझटाना जझटाने जझटानाः
सम्बोधनम्जझटाने जझटाने जझटानाः
द्वितीयाजझटानाम् जझटाने जझटानाः
तृतीयाजझटानया जझटानाभ्याम् जझटानाभिः
चतुर्थीजझटानायै जझटानाभ्याम् जझटानाभ्यः
पञ्चमीजझटानायाः जझटानाभ्याम् जझटानाभ्यः
षष्ठीजझटानायाः जझटानयोः जझटानानाम्
सप्तमीजझटानायाम् जझटानयोः जझटानासु

अव्यय ॰जझटानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria