सुबन्तावली ?झटमाना

Roma

स्त्रीएकद्विबहु
प्रथमाझटमाना झटमाने झटमानाः
सम्बोधनम्झटमाने झटमाने झटमानाः
द्वितीयाझटमानाम् झटमाने झटमानाः
तृतीयाझटमानया झटमानाभ्याम् झटमानाभिः
चतुर्थीझटमानायै झटमानाभ्याम् झटमानाभ्यः
पञ्चमीझटमानायाः झटमानाभ्याम् झटमानाभ्यः
षष्ठीझटमानायाः झटमानयोः झटमानानाम्
सप्तमीझटमानायाम् झटमानयोः झटमानासु

अव्यय ॰झटमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria