सुबन्तावली ?झटत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाझटत् झटन्ती झटती झटन्ति
सम्बोधनम्झटत् झटन्ती झटती झटन्ति
द्वितीयाझटत् झटन्ती झटती झटन्ति
तृतीयाझटता झटद्भ्याम् झटद्भिः
चतुर्थीझटते झटद्भ्याम् झटद्भ्यः
पञ्चमीझटतः झटद्भ्याम् झटद्भ्यः
षष्ठीझटतः झटतोः झटताम्
सप्तमीझटति झटतोः झटत्सु

अव्यय ॰झटतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria