Conjugation tables of iṣ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsticchāmi icchāvaḥ icchāmaḥ
Secondicchasi icchathaḥ icchatha
Thirdicchati icchataḥ icchanti


MiddleSingularDualPlural
Firsticche icchāvahe icchāmahe
Secondicchase icchethe icchadhve
Thirdicchate icchete icchante


PassiveSingularDualPlural
Firstiṣye iṣyāvahe iṣyāmahe
Secondiṣyase iṣyethe iṣyadhve
Thirdiṣyate iṣyete iṣyante


Imperfect

ActiveSingularDualPlural
Firstaiccham aicchāva aicchāma
Secondaicchaḥ aicchatam aicchata
Thirdaicchat aicchatām aicchan


MiddleSingularDualPlural
Firstaicche aicchāvahi aicchāmahi
Secondaicchathāḥ aicchethām aicchadhvam
Thirdaicchata aicchetām aicchanta


PassiveSingularDualPlural
Firstaiṣye aiṣyāvahi aiṣyāmahi
Secondaiṣyathāḥ aiṣyethām aiṣyadhvam
Thirdaiṣyata aiṣyetām aiṣyanta


Optative

ActiveSingularDualPlural
Firsticcheyam iccheva icchema
Secondiccheḥ icchetam iccheta
Thirdicchet icchetām iccheyuḥ


MiddleSingularDualPlural
Firsticcheya icchevahi icchemahi
Secondicchethāḥ iccheyāthām icchedhvam
Thirdiccheta iccheyātām iccheran


PassiveSingularDualPlural
Firstiṣyeya iṣyevahi iṣyemahi
Secondiṣyethāḥ iṣyeyāthām iṣyedhvam
Thirdiṣyeta iṣyeyātām iṣyeran


Imperative

ActiveSingularDualPlural
Firsticchāni icchāva icchāma
Secondiccha icchatam icchata
Thirdicchatu icchatām icchantu


MiddleSingularDualPlural
Firsticchai icchāvahai icchāmahai
Secondicchasva icchethām icchadhvam
Thirdicchatām icchetām icchantām


PassiveSingularDualPlural
Firstiṣyai iṣyāvahai iṣyāmahai
Secondiṣyasva iṣyethām iṣyadhvam
Thirdiṣyatām iṣyetām iṣyantām


Future

ActiveSingularDualPlural
Firsteṣiṣyāmi eṣiṣyāvaḥ eṣiṣyāmaḥ
Secondeṣiṣyasi eṣiṣyathaḥ eṣiṣyatha
Thirdeṣiṣyati eṣiṣyataḥ eṣiṣyanti


MiddleSingularDualPlural
Firsteṣiṣye eṣiṣyāvahe eṣiṣyāmahe
Secondeṣiṣyase eṣiṣyethe eṣiṣyadhve
Thirdeṣiṣyate eṣiṣyete eṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsteṣṭāsmi eṣitāsmi eṣṭāsvaḥ eṣitāsvaḥ eṣṭāsmaḥ eṣitāsmaḥ
Secondeṣṭāsi eṣitāsi eṣṭāsthaḥ eṣitāsthaḥ eṣṭāstha eṣitāstha
Thirdeṣṭā eṣitā eṣṭārau eṣitārau eṣṭāraḥ eṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstiyeṣa īṣiva īṣima
Secondiyeṣitha īṣathuḥ īṣa
Thirdiyeṣa īṣatuḥ īṣuḥ


MiddleSingularDualPlural
Firstīṣe īṣivahe īṣimahe
Secondīṣiṣe īṣāthe īṣidhve
Thirdīṣe īṣāte īṣire


Aorist

ActiveSingularDualPlural
Firstaiṣiṣam aiṣiṣva aiṣiṣma
Secondaiṣīḥ aiṣiṣṭam aiṣiṣṭa
Thirdaiṣīt aiṣiṣṭām aiṣiṣuḥ


MiddleSingularDualPlural
Firstaiṣiṣi aiṣiṣvahi aiṣiṣmahi
Secondaiṣiṣṭhāḥ aiṣiṣāthām aiṣidhvam
Thirdaiṣiṣṭa aiṣiṣātām aiṣiṣata


Injunctive

ActiveSingularDualPlural
Firsteṣiṣam eṣiṣva eṣiṣma
Secondeṣīḥ eṣiṣṭam eṣiṣṭa
Thirdeṣīt eṣiṣṭām eṣiṣuḥ


MiddleSingularDualPlural
Firsteṣiṣi eṣiṣvahi eṣiṣmahi
Secondeṣiṣṭhāḥ eṣiṣāthām eṣidhvam
Thirdeṣiṣṭa eṣiṣātām eṣiṣata


Benedictive

ActiveSingularDualPlural
Firstiṣyāsam iṣyāsva iṣyāsma
Secondiṣyāḥ iṣyāstam iṣyāsta
Thirdiṣyāt iṣyāstām iṣyāsuḥ

Participles

Past Passive Participle
iṣita m. n. iṣitā f.

Past Passive Participle
iṣṭa m. n. iṣṭā f.

Past Active Participle
iṣṭavat m. n. iṣṭavatī f.

Past Active Participle
iṣitavat m. n. iṣitavatī f.

Present Active Participle
icchat m. n. icchantī f.

Present Middle Participle
icchamāna m. n. icchamānā f.

Present Passive Participle
iṣyamāṇa m. n. iṣyamāṇā f.

Future Active Participle
eṣiṣyat m. n. eṣiṣyantī f.

Future Middle Participle
eṣiṣyamāṇa m. n. eṣiṣyamāṇā f.

Future Passive Participle
eṣṭavya m. n. eṣṭavyā f.

Future Passive Participle
eṣitavya m. n. eṣitavyā f.

Future Passive Participle
eṣya m. n. eṣyā f.

Future Passive Participle
eṣaṇīya m. n. eṣaṇīyā f.

Perfect Active Participle
īṣivas m. n. īṣuṣī f.

Perfect Middle Participle
īṣāṇa m. n. īṣāṇā f.

Indeclinable forms

Infinitive
eṣṭum

Infinitive
eṣitum

Absolutive
eṣitvā

Absolutive
iṣṭvā

Absolutive
-iṣya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsteṣayāmi eṣayāvaḥ eṣayāmaḥ
Secondeṣayasi eṣayathaḥ eṣayatha
Thirdeṣayati eṣayataḥ eṣayanti


MiddleSingularDualPlural
Firsteṣaye eṣayāvahe eṣayāmahe
Secondeṣayase eṣayethe eṣayadhve
Thirdeṣayate eṣayete eṣayante


PassiveSingularDualPlural
Firsteṣye eṣyāvahe eṣyāmahe
Secondeṣyase eṣyethe eṣyadhve
Thirdeṣyate eṣyete eṣyante


Imperfect

ActiveSingularDualPlural
Firstaiṣayam aiṣayāva aiṣayāma
Secondaiṣayaḥ aiṣayatam aiṣayata
Thirdaiṣayat aiṣayatām aiṣayan


MiddleSingularDualPlural
Firstaiṣaye aiṣayāvahi aiṣayāmahi
Secondaiṣayathāḥ aiṣayethām aiṣayadhvam
Thirdaiṣayata aiṣayetām aiṣayanta


PassiveSingularDualPlural
Firstaiṣye aiṣyāvahi aiṣyāmahi
Secondaiṣyathāḥ aiṣyethām aiṣyadhvam
Thirdaiṣyata aiṣyetām aiṣyanta


Optative

ActiveSingularDualPlural
Firsteṣayeyam eṣayeva eṣayema
Secondeṣayeḥ eṣayetam eṣayeta
Thirdeṣayet eṣayetām eṣayeyuḥ


MiddleSingularDualPlural
Firsteṣayeya eṣayevahi eṣayemahi
Secondeṣayethāḥ eṣayeyāthām eṣayedhvam
Thirdeṣayeta eṣayeyātām eṣayeran


PassiveSingularDualPlural
Firsteṣyeya eṣyevahi eṣyemahi
Secondeṣyethāḥ eṣyeyāthām eṣyedhvam
Thirdeṣyeta eṣyeyātām eṣyeran


Imperative

ActiveSingularDualPlural
Firsteṣayāṇi eṣayāva eṣayāma
Secondeṣaya eṣayatam eṣayata
Thirdeṣayatu eṣayatām eṣayantu


MiddleSingularDualPlural
Firsteṣayai eṣayāvahai eṣayāmahai
Secondeṣayasva eṣayethām eṣayadhvam
Thirdeṣayatām eṣayetām eṣayantām


PassiveSingularDualPlural
Firsteṣyai eṣyāvahai eṣyāmahai
Secondeṣyasva eṣyethām eṣyadhvam
Thirdeṣyatām eṣyetām eṣyantām


Future

ActiveSingularDualPlural
Firsteṣayiṣyāmi eṣayiṣyāvaḥ eṣayiṣyāmaḥ
Secondeṣayiṣyasi eṣayiṣyathaḥ eṣayiṣyatha
Thirdeṣayiṣyati eṣayiṣyataḥ eṣayiṣyanti


MiddleSingularDualPlural
Firsteṣayiṣye eṣayiṣyāvahe eṣayiṣyāmahe
Secondeṣayiṣyase eṣayiṣyethe eṣayiṣyadhve
Thirdeṣayiṣyate eṣayiṣyete eṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsteṣayitāsmi eṣayitāsvaḥ eṣayitāsmaḥ
Secondeṣayitāsi eṣayitāsthaḥ eṣayitāstha
Thirdeṣayitā eṣayitārau eṣayitāraḥ

Participles

Past Passive Participle
eṣita m. n. eṣitā f.

Past Active Participle
eṣitavat m. n. eṣitavatī f.

Present Active Participle
eṣayat m. n. eṣayantī f.

Present Middle Participle
eṣayamāṇa m. n. eṣayamāṇā f.

Present Passive Participle
eṣyamāṇa m. n. eṣyamāṇā f.

Future Active Participle
eṣayiṣyat m. n. eṣayiṣyantī f.

Future Middle Participle
eṣayiṣyamāṇa m. n. eṣayiṣyamāṇā f.

Future Passive Participle
eṣya m. n. eṣyā f.

Future Passive Participle
eṣaṇīya m. n. eṣaṇīyā f.

Future Passive Participle
eṣayitavya m. n. eṣayitavyā f.

Indeclinable forms

Infinitive
eṣayitum

Absolutive
eṣayitvā

Absolutive
-eṣya

Periphrastic Perfect
eṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria