Declension table of ?eṣayat

Deva

MasculineSingularDualPlural
Nominativeeṣayan eṣayantau eṣayantaḥ
Vocativeeṣayan eṣayantau eṣayantaḥ
Accusativeeṣayantam eṣayantau eṣayataḥ
Instrumentaleṣayatā eṣayadbhyām eṣayadbhiḥ
Dativeeṣayate eṣayadbhyām eṣayadbhyaḥ
Ablativeeṣayataḥ eṣayadbhyām eṣayadbhyaḥ
Genitiveeṣayataḥ eṣayatoḥ eṣayatām
Locativeeṣayati eṣayatoḥ eṣayatsu

Compound eṣayat -

Adverb -eṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria