Declension table of ?icchamāna

Deva

MasculineSingularDualPlural
Nominativeicchamānaḥ icchamānau icchamānāḥ
Vocativeicchamāna icchamānau icchamānāḥ
Accusativeicchamānam icchamānau icchamānān
Instrumentalicchamānena icchamānābhyām icchamānaiḥ icchamānebhiḥ
Dativeicchamānāya icchamānābhyām icchamānebhyaḥ
Ablativeicchamānāt icchamānābhyām icchamānebhyaḥ
Genitiveicchamānasya icchamānayoḥ icchamānānām
Locativeicchamāne icchamānayoḥ icchamāneṣu

Compound icchamāna -

Adverb -icchamānam -icchamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria