तिङन्तावली ह्वृ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमह्वरति ह्वरतः ह्वरन्ति
मध्यमह्वरसि ह्वरथः ह्वरथ
उत्तमह्वरामि ह्वरावः ह्वरामः


आत्मनेपदेएकद्विबहु
प्रथमह्वरते ह्वरेते ह्वरन्ते
मध्यमह्वरसे ह्वरेथे ह्वरध्वे
उत्तमह्वरे ह्वरावहे ह्वरामहे


कर्मणिएकद्विबहु
प्रथमह्वर्यते ह्वर्येते ह्वर्यन्ते
मध्यमह्वर्यसे ह्वर्येथे ह्वर्यध्वे
उत्तमह्वर्ये ह्वर्यावहे ह्वर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्वरत् अह्वरताम् अह्वरन्
मध्यमअह्वरः अह्वरतम् अह्वरत
उत्तमअह्वरम् अह्वराव अह्वराम


आत्मनेपदेएकद्विबहु
प्रथमअह्वरत अह्वरेताम् अह्वरन्त
मध्यमअह्वरथाः अह्वरेथाम् अह्वरध्वम्
उत्तमअह्वरे अह्वरावहि अह्वरामहि


कर्मणिएकद्विबहु
प्रथमअह्वर्यत अह्वर्येताम् अह्वर्यन्त
मध्यमअह्वर्यथाः अह्वर्येथाम् अह्वर्यध्वम्
उत्तमअह्वर्ये अह्वर्यावहि अह्वर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्वरेत् ह्वरेताम् ह्वरेयुः
मध्यमह्वरेः ह्वरेतम् ह्वरेत
उत्तमह्वरेयम् ह्वरेव ह्वरेम


आत्मनेपदेएकद्विबहु
प्रथमह्वरेत ह्वरेयाताम् ह्वरेरन्
मध्यमह्वरेथाः ह्वरेयाथाम् ह्वरेध्वम्
उत्तमह्वरेय ह्वरेवहि ह्वरेमहि


कर्मणिएकद्विबहु
प्रथमह्वर्येत ह्वर्येयाताम् ह्वर्येरन्
मध्यमह्वर्येथाः ह्वर्येयाथाम् ह्वर्येध्वम्
उत्तमह्वर्येय ह्वर्येवहि ह्वर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्वरतु ह्वरताम् ह्वरन्तु
मध्यमह्वर ह्वरतम् ह्वरत
उत्तमह्वराणि ह्वराव ह्वराम


आत्मनेपदेएकद्विबहु
प्रथमह्वरताम् ह्वरेताम् ह्वरन्ताम्
मध्यमह्वरस्व ह्वरेथाम् ह्वरध्वम्
उत्तमह्वरै ह्वरावहै ह्वरामहै


कर्मणिएकद्विबहु
प्रथमह्वर्यताम् ह्वर्येताम् ह्वर्यन्ताम्
मध्यमह्वर्यस्व ह्वर्येथाम् ह्वर्यध्वम्
उत्तमह्वर्यै ह्वर्यावहै ह्वर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्वरिष्यति ह्वरिष्यतः ह्वरिष्यन्ति
मध्यमह्वरिष्यसि ह्वरिष्यथः ह्वरिष्यथ
उत्तमह्वरिष्यामि ह्वरिष्यावः ह्वरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्वरिष्यते ह्वरिष्येते ह्वरिष्यन्ते
मध्यमह्वरिष्यसे ह्वरिष्येथे ह्वरिष्यध्वे
उत्तमह्वरिष्ये ह्वरिष्यावहे ह्वरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्वर्ता ह्वर्तारौ ह्वर्तारः
मध्यमह्वर्तासि ह्वर्तास्थः ह्वर्तास्थ
उत्तमह्वर्तास्मि ह्वर्तास्वः ह्वर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजह्वार जह्वरतुः जह्वरुः
मध्यमजह्वरिथ जह्वरथुः जह्वर
उत्तमजह्वार जह्वर जह्वरिव जह्वरिम


आत्मनेपदेएकद्विबहु
प्रथमजह्वरे जह्वराते जह्वरिरे
मध्यमजह्वरिषे जह्वराथे जह्वरिध्वे
उत्तमजह्वरे जह्वरिवहे जह्वरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमह्वर्यात् ह्वर्यास्ताम् ह्वर्यासुः
मध्यमह्वर्याः ह्वर्यास्तम् ह्वर्यास्त
उत्तमह्वर्यासम् ह्वर्यास्व ह्वर्यास्म

कृदन्त

क्त
ह्वर्त m. n. ह्वर्ता f.

क्तवतु
ह्वर्तवत् m. n. ह्वर्तवती f.

शतृ
ह्वरत् m. n. ह्वरन्ती f.

शानच्
ह्वरमाण m. n. ह्वरमाणा f.

शानच् कर्मणि
ह्वर्यमाण m. n. ह्वर्यमाणा f.

लुडादेश पर
ह्वरिष्यत् m. n. ह्वरिष्यन्ती f.

लुडादेश आत्म
ह्वरिष्यमाण m. n. ह्वरिष्यमाणा f.

तव्य
ह्वर्तव्य m. n. ह्वर्तव्या f.

यत्
ह्वार्य m. n. ह्वार्या f.

अनीयर्
ह्वरणीय m. n. ह्वरणीया f.

लिडादेश पर
जह्वर्वस् m. n. जह्वरुषी f.

लिडादेश आत्म
जह्वराण m. n. जह्वराणा f.

अव्यय

तुमुन्
ह्वर्तुम्

क्त्वा
ह्वर्त्वा

ल्यप्
॰ह्वर्त्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमह्वारयति ह्वारयतः ह्वारयन्ति
मध्यमह्वारयसि ह्वारयथः ह्वारयथ
उत्तमह्वारयामि ह्वारयावः ह्वारयामः


आत्मनेपदेएकद्विबहु
प्रथमह्वारयते ह्वारयेते ह्वारयन्ते
मध्यमह्वारयसे ह्वारयेथे ह्वारयध्वे
उत्तमह्वारये ह्वारयावहे ह्वारयामहे


कर्मणिएकद्विबहु
प्रथमह्वार्यते ह्वार्येते ह्वार्यन्ते
मध्यमह्वार्यसे ह्वार्येथे ह्वार्यध्वे
उत्तमह्वार्ये ह्वार्यावहे ह्वार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्वारयत् अह्वारयताम् अह्वारयन्
मध्यमअह्वारयः अह्वारयतम् अह्वारयत
उत्तमअह्वारयम् अह्वारयाव अह्वारयाम


आत्मनेपदेएकद्विबहु
प्रथमअह्वारयत अह्वारयेताम् अह्वारयन्त
मध्यमअह्वारयथाः अह्वारयेथाम् अह्वारयध्वम्
उत्तमअह्वारये अह्वारयावहि अह्वारयामहि


कर्मणिएकद्विबहु
प्रथमअह्वार्यत अह्वार्येताम् अह्वार्यन्त
मध्यमअह्वार्यथाः अह्वार्येथाम् अह्वार्यध्वम्
उत्तमअह्वार्ये अह्वार्यावहि अह्वार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्वारयेत् ह्वारयेताम् ह्वारयेयुः
मध्यमह्वारयेः ह्वारयेतम् ह्वारयेत
उत्तमह्वारयेयम् ह्वारयेव ह्वारयेम


आत्मनेपदेएकद्विबहु
प्रथमह्वारयेत ह्वारयेयाताम् ह्वारयेरन्
मध्यमह्वारयेथाः ह्वारयेयाथाम् ह्वारयेध्वम्
उत्तमह्वारयेय ह्वारयेवहि ह्वारयेमहि


कर्मणिएकद्विबहु
प्रथमह्वार्येत ह्वार्येयाताम् ह्वार्येरन्
मध्यमह्वार्येथाः ह्वार्येयाथाम् ह्वार्येध्वम्
उत्तमह्वार्येय ह्वार्येवहि ह्वार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्वारयतु ह्वारयताम् ह्वारयन्तु
मध्यमह्वारय ह्वारयतम् ह्वारयत
उत्तमह्वारयाणि ह्वारयाव ह्वारयाम


आत्मनेपदेएकद्विबहु
प्रथमह्वारयताम् ह्वारयेताम् ह्वारयन्ताम्
मध्यमह्वारयस्व ह्वारयेथाम् ह्वारयध्वम्
उत्तमह्वारयै ह्वारयावहै ह्वारयामहै


कर्मणिएकद्विबहु
प्रथमह्वार्यताम् ह्वार्येताम् ह्वार्यन्ताम्
मध्यमह्वार्यस्व ह्वार्येथाम् ह्वार्यध्वम्
उत्तमह्वार्यै ह्वार्यावहै ह्वार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्वारयिष्यति ह्वारयिष्यतः ह्वारयिष्यन्ति
मध्यमह्वारयिष्यसि ह्वारयिष्यथः ह्वारयिष्यथ
उत्तमह्वारयिष्यामि ह्वारयिष्यावः ह्वारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्वारयिष्यते ह्वारयिष्येते ह्वारयिष्यन्ते
मध्यमह्वारयिष्यसे ह्वारयिष्येथे ह्वारयिष्यध्वे
उत्तमह्वारयिष्ये ह्वारयिष्यावहे ह्वारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्वारयिता ह्वारयितारौ ह्वारयितारः
मध्यमह्वारयितासि ह्वारयितास्थः ह्वारयितास्थ
उत्तमह्वारयितास्मि ह्वारयितास्वः ह्वारयितास्मः

कृदन्त

क्त
ह्वारित m. n. ह्वारिता f.

क्तवतु
ह्वारितवत् m. n. ह्वारितवती f.

शतृ
ह्वारयत् m. n. ह्वारयन्ती f.

शानच्
ह्वारयमाण m. n. ह्वारयमाणा f.

शानच् कर्मणि
ह्वार्यमाण m. n. ह्वार्यमाणा f.

लुडादेश पर
ह्वारयिष्यत् m. n. ह्वारयिष्यन्ती f.

लुडादेश आत्म
ह्वारयिष्यमाण m. n. ह्वारयिष्यमाणा f.

यत्
ह्वार्य m. n. ह्वार्या f.

अनीयर्
ह्वारणीय m. n. ह्वारणीया f.

तव्य
ह्वारयितव्य m. n. ह्वारयितव्या f.

अव्यय

तुमुन्
ह्वारयितुम्

क्त्वा
ह्वारयित्वा

ल्यप्
॰ह्वार्य

लिट्
ह्वारयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria