सुबन्तावली ?ह्वरिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाह्वरिष्यमाणः ह्वरिष्यमाणौ ह्वरिष्यमाणाः
सम्बोधनम्ह्वरिष्यमाण ह्वरिष्यमाणौ ह्वरिष्यमाणाः
द्वितीयाह्वरिष्यमाणम् ह्वरिष्यमाणौ ह्वरिष्यमाणान्
तृतीयाह्वरिष्यमाणेन ह्वरिष्यमाणाभ्याम् ह्वरिष्यमाणैः ह्वरिष्यमाणेभिः
चतुर्थीह्वरिष्यमाणाय ह्वरिष्यमाणाभ्याम् ह्वरिष्यमाणेभ्यः
पञ्चमीह्वरिष्यमाणात् ह्वरिष्यमाणाभ्याम् ह्वरिष्यमाणेभ्यः
षष्ठीह्वरिष्यमाणस्य ह्वरिष्यमाणयोः ह्वरिष्यमाणानाम्
सप्तमीह्वरिष्यमाणे ह्वरिष्यमाणयोः ह्वरिष्यमाणेषु

समास ह्वरिष्यमाण

अव्यय ॰ह्वरिष्यमाणम् ॰ह्वरिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria