सुबन्तावली ?ह्वरन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाह्वरन्ती ह्वरन्त्यौ ह्वरन्त्यः
सम्बोधनम्ह्वरन्ति ह्वरन्त्यौ ह्वरन्त्यः
द्वितीयाह्वरन्तीम् ह्वरन्त्यौ ह्वरन्तीः
तृतीयाह्वरन्त्या ह्वरन्तीभ्याम् ह्वरन्तीभिः
चतुर्थीह्वरन्त्यै ह्वरन्तीभ्याम् ह्वरन्तीभ्यः
पञ्चमीह्वरन्त्याः ह्वरन्तीभ्याम् ह्वरन्तीभ्यः
षष्ठीह्वरन्त्याः ह्वरन्त्योः ह्वरन्तीनाम्
सप्तमीह्वरन्त्याम् ह्वरन्त्योः ह्वरन्तीषु

समास ह्वरन्ति ह्वरन्ती

अव्यय ॰ह्वरन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria