तिङन्तावली ?गूर्द्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगूर्दयति गूर्दयतः गूर्दयन्ति
मध्यमगूर्दयसि गूर्दयथः गूर्दयथ
उत्तमगूर्दयामि गूर्दयावः गूर्दयामः


आत्मनेपदेएकद्विबहु
प्रथमगूर्दयते गूर्दयेते गूर्दयन्ते
मध्यमगूर्दयसे गूर्दयेथे गूर्दयध्वे
उत्तमगूर्दये गूर्दयावहे गूर्दयामहे


कर्मणिएकद्विबहु
प्रथमगूर्द्यते गूर्द्येते गूर्द्यन्ते
मध्यमगूर्द्यसे गूर्द्येथे गूर्द्यध्वे
उत्तमगूर्द्ये गूर्द्यावहे गूर्द्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगूर्दयत् अगूर्दयताम् अगूर्दयन्
मध्यमअगूर्दयः अगूर्दयतम् अगूर्दयत
उत्तमअगूर्दयम् अगूर्दयाव अगूर्दयाम


आत्मनेपदेएकद्विबहु
प्रथमअगूर्दयत अगूर्दयेताम् अगूर्दयन्त
मध्यमअगूर्दयथाः अगूर्दयेथाम् अगूर्दयध्वम्
उत्तमअगूर्दये अगूर्दयावहि अगूर्दयामहि


कर्मणिएकद्विबहु
प्रथमअगूर्द्यत अगूर्द्येताम् अगूर्द्यन्त
मध्यमअगूर्द्यथाः अगूर्द्येथाम् अगूर्द्यध्वम्
उत्तमअगूर्द्ये अगूर्द्यावहि अगूर्द्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगूर्दयेत् गूर्दयेताम् गूर्दयेयुः
मध्यमगूर्दयेः गूर्दयेतम् गूर्दयेत
उत्तमगूर्दयेयम् गूर्दयेव गूर्दयेम


आत्मनेपदेएकद्विबहु
प्रथमगूर्दयेत गूर्दयेयाताम् गूर्दयेरन्
मध्यमगूर्दयेथाः गूर्दयेयाथाम् गूर्दयेध्वम्
उत्तमगूर्दयेय गूर्दयेवहि गूर्दयेमहि


कर्मणिएकद्विबहु
प्रथमगूर्द्येत गूर्द्येयाताम् गूर्द्येरन्
मध्यमगूर्द्येथाः गूर्द्येयाथाम् गूर्द्येध्वम्
उत्तमगूर्द्येय गूर्द्येवहि गूर्द्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगूर्दयतु गूर्दयताम् गूर्दयन्तु
मध्यमगूर्दय गूर्दयतम् गूर्दयत
उत्तमगूर्दयानि गूर्दयाव गूर्दयाम


आत्मनेपदेएकद्विबहु
प्रथमगूर्दयताम् गूर्दयेताम् गूर्दयन्ताम्
मध्यमगूर्दयस्व गूर्दयेथाम् गूर्दयध्वम्
उत्तमगूर्दयै गूर्दयावहै गूर्दयामहै


कर्मणिएकद्विबहु
प्रथमगूर्द्यताम् गूर्द्येताम् गूर्द्यन्ताम्
मध्यमगूर्द्यस्व गूर्द्येथाम् गूर्द्यध्वम्
उत्तमगूर्द्यै गूर्द्यावहै गूर्द्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमगूर्दयिष्यति गूर्दयिष्यतः गूर्दयिष्यन्ति
मध्यमगूर्दयिष्यसि गूर्दयिष्यथः गूर्दयिष्यथ
उत्तमगूर्दयिष्यामि गूर्दयिष्यावः गूर्दयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमगूर्दयिष्यते गूर्दयिष्येते गूर्दयिष्यन्ते
मध्यमगूर्दयिष्यसे गूर्दयिष्येथे गूर्दयिष्यध्वे
उत्तमगूर्दयिष्ये गूर्दयिष्यावहे गूर्दयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमगूर्दयिता गूर्दयितारौ गूर्दयितारः
मध्यमगूर्दयितासि गूर्दयितास्थः गूर्दयितास्थ
उत्तमगूर्दयितास्मि गूर्दयितास्वः गूर्दयितास्मः

कृदन्त

क्त
गूर्दित m. n. गूर्दिता f.

क्तवतु
गूर्दितवत् m. n. गूर्दितवती f.

शतृ
गूर्दयत् m. n. गूर्दयन्ती f.

शानच्
गूर्दयमान m. n. गूर्दयमाना f.

शानच् कर्मणि
गूर्द्यमान m. n. गूर्द्यमाना f.

लुडादेश पर
गूर्दयिष्यत् m. n. गूर्दयिष्यन्ती f.

लुडादेश आत्म
गूर्दयिष्यमाण m. n. गूर्दयिष्यमाणा f.

तव्य
गूर्दयितव्य m. n. गूर्दयितव्या f.

यत्
गूर्द्य m. n. गूर्द्या f.

अनीयर्
गूर्दनीय m. n. गूर्दनीया f.

अव्यय

तुमुन्
गूर्दयितुम्

क्त्वा
गूर्दयित्वा

ल्यप्
॰गूर्द्य

लिट्
गूर्दयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria