सुबन्तावली ?गूर्दयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागूर्दयिष्यमाणः गूर्दयिष्यमाणौ गूर्दयिष्यमाणाः
सम्बोधनम्गूर्दयिष्यमाण गूर्दयिष्यमाणौ गूर्दयिष्यमाणाः
द्वितीयागूर्दयिष्यमाणम् गूर्दयिष्यमाणौ गूर्दयिष्यमाणान्
तृतीयागूर्दयिष्यमाणेन गूर्दयिष्यमाणाभ्याम् गूर्दयिष्यमाणैः गूर्दयिष्यमाणेभिः
चतुर्थीगूर्दयिष्यमाणाय गूर्दयिष्यमाणाभ्याम् गूर्दयिष्यमाणेभ्यः
पञ्चमीगूर्दयिष्यमाणात् गूर्दयिष्यमाणाभ्याम् गूर्दयिष्यमाणेभ्यः
षष्ठीगूर्दयिष्यमाणस्य गूर्दयिष्यमाणयोः गूर्दयिष्यमाणानाम्
सप्तमीगूर्दयिष्यमाणे गूर्दयिष्यमाणयोः गूर्दयिष्यमाणेषु

समास गूर्दयिष्यमाण

अव्यय ॰गूर्दयिष्यमाणम् ॰गूर्दयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria