सुबन्तावली ?गूर्दयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागूर्दयिष्यन्ती गूर्दयिष्यन्त्यौ गूर्दयिष्यन्त्यः
सम्बोधनम्गूर्दयिष्यन्ति गूर्दयिष्यन्त्यौ गूर्दयिष्यन्त्यः
द्वितीयागूर्दयिष्यन्तीम् गूर्दयिष्यन्त्यौ गूर्दयिष्यन्तीः
तृतीयागूर्दयिष्यन्त्या गूर्दयिष्यन्तीभ्याम् गूर्दयिष्यन्तीभिः
चतुर्थीगूर्दयिष्यन्त्यै गूर्दयिष्यन्तीभ्याम् गूर्दयिष्यन्तीभ्यः
पञ्चमीगूर्दयिष्यन्त्याः गूर्दयिष्यन्तीभ्याम् गूर्दयिष्यन्तीभ्यः
षष्ठीगूर्दयिष्यन्त्याः गूर्दयिष्यन्त्योः गूर्दयिष्यन्तीनाम्
सप्तमीगूर्दयिष्यन्त्याम् गूर्दयिष्यन्त्योः गूर्दयिष्यन्तीषु

समास गूर्दयिष्यन्ति गूर्दयिष्यन्ती

अव्यय ॰गूर्दयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria