सुबन्तावली ?गूर्दयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमागूर्दयिष्यमाणा गूर्दयिष्यमाणे गूर्दयिष्यमाणाः
सम्बोधनम्गूर्दयिष्यमाणे गूर्दयिष्यमाणे गूर्दयिष्यमाणाः
द्वितीयागूर्दयिष्यमाणाम् गूर्दयिष्यमाणे गूर्दयिष्यमाणाः
तृतीयागूर्दयिष्यमाणया गूर्दयिष्यमाणाभ्याम् गूर्दयिष्यमाणाभिः
चतुर्थीगूर्दयिष्यमाणायै गूर्दयिष्यमाणाभ्याम् गूर्दयिष्यमाणाभ्यः
पञ्चमीगूर्दयिष्यमाणायाः गूर्दयिष्यमाणाभ्याम् गूर्दयिष्यमाणाभ्यः
षष्ठीगूर्दयिष्यमाणायाः गूर्दयिष्यमाणयोः गूर्दयिष्यमाणानाम्
सप्तमीगूर्दयिष्यमाणायाम् गूर्दयिष्यमाणयोः गूर्दयिष्यमाणासु

अव्यय ॰गूर्दयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria