तिङन्तावली ग्रह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमगृह्णाति गृभ्णाति गृह्णीतः गृभ्णीतः गृह्णन्ति गृभ्णन्ति
मध्यमगृह्णासि गृभ्णासि गृह्णीथः गृभ्णीथः गृह्णीथ गृभ्णीथ
उत्तमगृह्णामि गृभ्णामि गृह्णीवः गृभ्णीवः गृह्णीमः गृभ्णीमः


आत्मनेपदेएकद्विबहु
प्रथमगृह्णीते गृभ्णीते गृह्णाते गृभ्णाते गृह्णते गृभ्णते
मध्यमगृह्णीषे गृभ्णीषे गृह्णाथे गृभ्णाथे गृह्णीध्वे गृभ्णीध्वे
उत्तमगृह्णे गृभ्णे गृह्णीवहे गृभ्णीवहे गृह्णीमहे गृभ्णीमहे


कर्मणिएकद्विबहु
प्रथमगृह्यते गृह्येते गृह्यन्ते
मध्यमगृह्यसे गृह्येथे गृह्यध्वे
उत्तमगृह्ये गृह्यावहे गृह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअगृह्णात् अगृभ्णात् अगृह्णीताम् अगृभ्णीताम् अगृह्णन् अगृभ्णन्
मध्यमअगृह्णाः अगृभ्णाः अगृह्णीतम् अगृभ्णीतम् अगृह्णीत अगृभ्णीत
उत्तमअगृह्णाम् अगृभ्णाम् अगृह्णीव अगृभ्णीव अगृह्णीम अगृभ्णीम


आत्मनेपदेएकद्विबहु
प्रथमअगृह्णीत अगृभ्णीत अगृह्णाताम् अगृभ्णाताम् अगृह्णत अगृभ्णत
मध्यमअगृह्णीथाः अगृभ्णीथाः अगृह्णाथाम् अगृभ्णाथाम् अगृह्णीध्वम् अगृभ्णीध्वम्
उत्तमअगृह्णि अगृभ्णि अगृह्णीवहि अगृभ्णीवहि अगृह्णीमहि अगृभ्णीमहि


कर्मणिएकद्विबहु
प्रथमअगृह्यत अगृह्येताम् अगृह्यन्त
मध्यमअगृह्यथाः अगृह्येथाम् अगृह्यध्वम्
उत्तमअगृह्ये अगृह्यावहि अगृह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमगृह्णीयात् गृभ्णीयात् गृह्णीयाताम् गृभ्णीयाताम् गृह्णीयुः गृभ्णीयुः
मध्यमगृह्णीयाः गृभ्णीयाः गृह्णीयातम् गृभ्णीयातम् गृह्णीयात गृभ्णीयात
उत्तमगृह्णीयाम् गृभ्णीयाम् गृह्णीयाव गृभ्णीयाव गृह्णीयाम गृभ्णीयाम


आत्मनेपदेएकद्विबहु
प्रथमगृह्णीत गृभ्णीत गृह्णीयाताम् गृभ्णीयाताम् गृह्णीरन् गृभ्णीरन्
मध्यमगृह्णीथाः गृभ्णीथाः गृह्णीयाथाम् गृभ्णीयाथाम् गृह्णीध्वम् गृभ्णीध्वम्
उत्तमगृह्णीय गृभ्णीय गृह्णीवहि गृभ्णीवहि गृह्णीमहि गृभ्णीमहि


कर्मणिएकद्विबहु
प्रथमगृह्येत गृह्येयाताम् गृह्येरन्
मध्यमगृह्येथाः गृह्येयाथाम् गृह्येध्वम्
उत्तमगृह्येय गृह्येवहि गृह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमगृह्णातु गृभ्णातु गृह्णीताम् गृभ्णीताम् गृह्णन्तु गृभ्णन्तु
मध्यमगृहाण गृभाण गृह्णीतम् गृभ्णीतम् गृह्णीत गृभ्णीत
उत्तमगृह्णानि गृभ्णानि गृह्णाव गृभ्णाव गृह्णाम गृभ्णाम


आत्मनेपदेएकद्विबहु
प्रथमगृह्णीताम् गृभ्णीताम् गृह्णाताम् गृभ्णाताम् गृह्णताम् गृभ्णताम्
मध्यमगृह्णीष्व गृभ्णीष्व गृह्णाथाम् गृभ्णाथाम् गृह्णीध्वम् गृभ्णीध्वम्
उत्तमगृह्णै गृभ्णै गृह्णावहै गृभ्णावहै गृह्णामहै गृभ्णामहै


कर्मणिएकद्विबहु
प्रथमगृह्यताम् गृह्येताम् गृह्यन्ताम्
मध्यमगृह्यस्व गृह्येथाम् गृह्यध्वम्
उत्तमगृह्यै गृह्यावहै गृह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमग्रहीष्यति ग्रहीष्यतः ग्रहीष्यन्ति
मध्यमग्रहीष्यसि ग्रहीष्यथः ग्रहीष्यथ
उत्तमग्रहीष्यामि ग्रहीष्यावः ग्रहीष्यामः


आत्मनेपदेएकद्विबहु
प्रथमग्रहीष्यते ग्रहीष्येते ग्रहीष्यन्ते
मध्यमग्रहीष्यसे ग्रहीष्येथे ग्रहीष्यध्वे
उत्तमग्रहीष्ये ग्रहीष्यावहे ग्रहीष्यामहे


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअग्रहीष्यत् अग्रहीष्यताम् अग्रहीष्यन्
मध्यमअग्रहीष्यः अग्रहीष्यतम् अग्रहीष्यत
उत्तमअग्रहीष्यम् अग्रहीष्याव अग्रहीष्याम


आत्मनेपदेएकद्विबहु
प्रथमअग्रहीष्यत अग्रहीष्येताम् अग्रहीष्यन्त
मध्यमअग्रहीष्यथाः अग्रहीष्येथाम् अग्रहीष्यध्वम्
उत्तमअग्रहीष्ये अग्रहीष्यावहि अग्रहीष्यामहि


लुट्

परस्मैपदेएकद्विबहु
प्रथमग्रहीता ग्रहीतारौ ग्रहीतारः
मध्यमग्रहीतासि ग्रहीतास्थः ग्रहीतास्थ
उत्तमग्रहीतास्मि ग्रहीतास्वः ग्रहीतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजग्राह जग्राभ जगृहतुः जगृभतुः जगृहुः जगृभुः
मध्यमजग्रहिथ जग्रभिथ जगृहथुः जगृभथुः जगृह जगृभ
उत्तमजग्राह जग्राभ जग्रह जग्रभ जगृहिव जगृभिव जगृहिम जगृभिम


आत्मनेपदेएकद्विबहु
प्रथमजगृहे जगृभे जगृहाते जगृभाते जगृहिरे जगृभिरे
मध्यमजगृहिषे जगृभिषे जगृहाथे जगृभाथे जगृहिध्वे जगृभिध्वे
उत्तमजगृहे जगृभे जगृहिवहे जगृभिवहे जगृहिमहे जगृभिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअजिग्रहत् अजिग्रभत् अग्रहीत् अग्रभीत् अजिग्रहताम् अजिग्रभताम् अग्रहीष्टाम् अग्रभीष्टाम् अजिग्रहन् अजिग्रभन् अग्रहीषुः अग्रभीषुः
मध्यमअजिग्रहः अजिग्रभः अग्रहीः अग्रभीः अजिग्रहतम् अजिग्रभतम् अग्रहीष्टम् अग्रभीष्टम् अजिग्रहत अजिग्रभत अग्रहीष्ट अग्रभीष्ट
उत्तमअजिग्रहम् अजिग्रभम् अग्रहीषम् अग्रभीषम् अजिग्रहाव अजिग्रभाव अग्रहीष्व अग्रभीष्व अजिग्रहाम अजिग्रभाम अग्रहीष्म अग्रभीष्म


आत्मनेपदेएकद्विबहु
प्रथमअजिग्रहत अजिग्रभत अग्रहीष्ट अग्रभीष्ट अजिग्रहेताम् अजिग्रभेताम् अग्रहीषाताम् अग्रभीषाताम् अजिग्रहन्त अजिग्रभन्त अग्रहीषत अग्रभीषत
मध्यमअजिग्रहथाः अजिग्रभथाः अग्रहीष्ठाः अग्रभीष्ठाः अजिग्रहेथाम् अजिग्रभेथाम् अग्रहीषाथाम् अग्रभीषाथाम् अजिग्रहध्वम् अजिग्रभध्वम् अग्रहीध्वम् अग्रभीध्वम्
उत्तमअजिग्रहे अजिग्रभे अग्रहीषि अग्रभीषि अजिग्रहावहि अजिग्रभावहि अग्रहीष्वहि अग्रभीष्वहि अजिग्रहामहि अजिग्रभामहि अग्रहीष्महि अग्रभीष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमग्रहीत् ग्रभीत् ग्रहीष्टाम् ग्रभीष्टाम् ग्रहीषुः ग्रभीषुः
मध्यमग्रहीः ग्रभीः ग्रहीष्टम् ग्रभीष्टम् ग्रहीष्ट ग्रभीष्ट
उत्तमग्रहीषम् ग्रभीषम् ग्रहीष्व ग्रभीष्व ग्रहीष्म ग्रभीष्म


आत्मनेपदेएकद्विबहु
प्रथमग्रहीष्ट ग्रभीष्ट ग्रहीषाताम् ग्रभीषाताम् ग्रहीषत ग्रभीषत
मध्यमग्रहीष्ठाः ग्रभीष्ठाः ग्रहीषाथाम् ग्रभीषाथाम् ग्रहीध्वम् ग्रभीध्वम्
उत्तमग्रहीषि ग्रभीषि ग्रहीष्वहि ग्रभीष्वहि ग्रहीष्महि ग्रभीष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमगृह्यात् गृह्यास्ताम् गृह्यासुः
मध्यमगृह्याः गृह्यास्तम् गृह्यास्त
उत्तमगृह्यासम् गृह्यास्व गृह्यास्म

कृदन्त

क्त
गृहीत m. n. गृहीता f.

क्त
गृभीत m. n. गृभीता f.

क्तवतु
गृभीतवत् m. n. गृभीतवती f.

क्तवतु
गृहीतवत् m. n. गृहीतवती f.

शतृ
गृभ्णत् m. n. गृभ्णती f.

शतृ
गृह्णत् m. n. गृह्णती f.

शानच्
गृह्णान m. n. गृह्णाना f.

शानच्
गृभ्णान m. n. गृभ्णाना f.

शानच् कर्मणि
गृह्यमाण m. n. गृह्यमाणा f.

लुडादेश पर
ग्रहीष्यत् m. n. ग्रहीष्यन्ती f.

लुडादेश आत्म
ग्रहीष्यमाण m. n. ग्रहीष्यमाणा f.

तव्य
ग्रहीतव्य m. n. ग्रहीतव्या f.

यत्
ग्राह्य m. n. ग्राह्या f.

अनीयर्
ग्रहणीय m. n. ग्रहणीया f.

यत्
गृह्य m. n. गृह्या f.

लिडादेश पर
जगृभ्वस् m. n. जगृभुषी f.

लिडादेश पर
जगृह्वस् m. n. जगृहुषी f.

लिडादेश आत्म
जगृहाण m. n. जगृहाणा f.

लिडादेश आत्म
जगृभाण m. n. जगृभाणा f.

अव्यय

तुमुन्
ग्रहीतुम्

क्त्वा
गृहीत्वा

क्त्वा
गृभीत्वा

ल्यप्
॰गृह्य

ल्यप्
॰गृभ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमग्राहयति ग्राहयतः ग्राहयन्ति
मध्यमग्राहयसि ग्राहयथः ग्राहयथ
उत्तमग्राहयामि ग्राहयावः ग्राहयामः


आत्मनेपदेएकद्विबहु
प्रथमग्राहयते ग्राहयेते ग्राहयन्ते
मध्यमग्राहयसे ग्राहयेथे ग्राहयध्वे
उत्तमग्राहये ग्राहयावहे ग्राहयामहे


कर्मणिएकद्विबहु
प्रथमग्राह्यते ग्राह्येते ग्राह्यन्ते
मध्यमग्राह्यसे ग्राह्येथे ग्राह्यध्वे
उत्तमग्राह्ये ग्राह्यावहे ग्राह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअग्राहयत् अग्राहयताम् अग्राहयन्
मध्यमअग्राहयः अग्राहयतम् अग्राहयत
उत्तमअग्राहयम् अग्राहयाव अग्राहयाम


आत्मनेपदेएकद्विबहु
प्रथमअग्राहयत अग्राहयेताम् अग्राहयन्त
मध्यमअग्राहयथाः अग्राहयेथाम् अग्राहयध्वम्
उत्तमअग्राहये अग्राहयावहि अग्राहयामहि


कर्मणिएकद्विबहु
प्रथमअग्राह्यत अग्राह्येताम् अग्राह्यन्त
मध्यमअग्राह्यथाः अग्राह्येथाम् अग्राह्यध्वम्
उत्तमअग्राह्ये अग्राह्यावहि अग्राह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमग्राहयेत् ग्राहयेताम् ग्राहयेयुः
मध्यमग्राहयेः ग्राहयेतम् ग्राहयेत
उत्तमग्राहयेयम् ग्राहयेव ग्राहयेम


आत्मनेपदेएकद्विबहु
प्रथमग्राहयेत ग्राहयेयाताम् ग्राहयेरन्
मध्यमग्राहयेथाः ग्राहयेयाथाम् ग्राहयेध्वम्
उत्तमग्राहयेय ग्राहयेवहि ग्राहयेमहि


कर्मणिएकद्विबहु
प्रथमग्राह्येत ग्राह्येयाताम् ग्राह्येरन्
मध्यमग्राह्येथाः ग्राह्येयाथाम् ग्राह्येध्वम्
उत्तमग्राह्येय ग्राह्येवहि ग्राह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमग्राहयतु ग्राहयताम् ग्राहयन्तु
मध्यमग्राहय ग्राहयतम् ग्राहयत
उत्तमग्राहयाणि ग्राहयाव ग्राहयाम


आत्मनेपदेएकद्विबहु
प्रथमग्राहयताम् ग्राहयेताम् ग्राहयन्ताम्
मध्यमग्राहयस्व ग्राहयेथाम् ग्राहयध्वम्
उत्तमग्राहयै ग्राहयावहै ग्राहयामहै


कर्मणिएकद्विबहु
प्रथमग्राह्यताम् ग्राह्येताम् ग्राह्यन्ताम्
मध्यमग्राह्यस्व ग्राह्येथाम् ग्राह्यध्वम्
उत्तमग्राह्यै ग्राह्यावहै ग्राह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमग्राहयिष्यति ग्राहयिष्यतः ग्राहयिष्यन्ति
मध्यमग्राहयिष्यसि ग्राहयिष्यथः ग्राहयिष्यथ
उत्तमग्राहयिष्यामि ग्राहयिष्यावः ग्राहयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमग्राहयिष्यते ग्राहयिष्येते ग्राहयिष्यन्ते
मध्यमग्राहयिष्यसे ग्राहयिष्येथे ग्राहयिष्यध्वे
उत्तमग्राहयिष्ये ग्राहयिष्यावहे ग्राहयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमग्राहयिता ग्राहयितारौ ग्राहयितारः
मध्यमग्राहयितासि ग्राहयितास्थः ग्राहयितास्थ
उत्तमग्राहयितास्मि ग्राहयितास्वः ग्राहयितास्मः

कृदन्त

क्त
ग्राहित m. n. ग्राहिता f.

क्तवतु
ग्राहितवत् m. n. ग्राहितवती f.

शतृ
ग्राहयत् m. n. ग्राहयन्ती f.

शानच्
ग्राहयमाण m. n. ग्राहयमाणा f.

शानच् कर्मणि
ग्राह्यमाण m. n. ग्राह्यमाणा f.

लुडादेश पर
ग्राहयिष्यत् m. n. ग्राहयिष्यन्ती f.

लुडादेश आत्म
ग्राहयिष्यमाण m. n. ग्राहयिष्यमाणा f.

यत्
ग्राह्य m. n. ग्राह्या f.

अनीयर्
ग्राहणीय m. n. ग्राहणीया f.

तव्य
ग्राहयितव्य m. n. ग्राहयितव्या f.

अव्यय

तुमुन्
ग्राहयितुम्

क्त्वा
ग्राहयित्वा

ल्यप्
॰ग्राह्य

लिट्
ग्राहयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमजिघृक्षति जिघृक्षतः जिघृक्षन्ति
मध्यमजिघृक्षसि जिघृक्षथः जिघृक्षथ
उत्तमजिघृक्षामि जिघृक्षावः जिघृक्षामः


कर्मणिएकद्विबहु
प्रथमजिघृक्ष्यते जिघृक्ष्येते जिघृक्ष्यन्ते
मध्यमजिघृक्ष्यसे जिघृक्ष्येथे जिघृक्ष्यध्वे
उत्तमजिघृक्ष्ये जिघृक्ष्यावहे जिघृक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअजिघृक्षत् अजिघृक्षताम् अजिघृक्षन्
मध्यमअजिघृक्षः अजिघृक्षतम् अजिघृक्षत
उत्तमअजिघृक्षम् अजिघृक्षाव अजिघृक्षाम


कर्मणिएकद्विबहु
प्रथमअजिघृक्ष्यत अजिघृक्ष्येताम् अजिघृक्ष्यन्त
मध्यमअजिघृक्ष्यथाः अजिघृक्ष्येथाम् अजिघृक्ष्यध्वम्
उत्तमअजिघृक्ष्ये अजिघृक्ष्यावहि अजिघृक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमजिघृक्षेत् जिघृक्षेताम् जिघृक्षेयुः
मध्यमजिघृक्षेः जिघृक्षेतम् जिघृक्षेत
उत्तमजिघृक्षेयम् जिघृक्षेव जिघृक्षेम


कर्मणिएकद्विबहु
प्रथमजिघृक्ष्येत जिघृक्ष्येयाताम् जिघृक्ष्येरन्
मध्यमजिघृक्ष्येथाः जिघृक्ष्येयाथाम् जिघृक्ष्येध्वम्
उत्तमजिघृक्ष्येय जिघृक्ष्येवहि जिघृक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमजिघृक्षतु जिघृक्षताम् जिघृक्षन्तु
मध्यमजिघृक्ष जिघृक्षतम् जिघृक्षत
उत्तमजिघृक्षाणि जिघृक्षाव जिघृक्षाम


कर्मणिएकद्विबहु
प्रथमजिघृक्ष्यताम् जिघृक्ष्येताम् जिघृक्ष्यन्ताम्
मध्यमजिघृक्ष्यस्व जिघृक्ष्येथाम् जिघृक्ष्यध्वम्
उत्तमजिघृक्ष्यै जिघृक्ष्यावहै जिघृक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजिघृक्ष्यति जिघृक्ष्यतः जिघृक्ष्यन्ति
मध्यमजिघृक्ष्यसि जिघृक्ष्यथः जिघृक्ष्यथ
उत्तमजिघृक्ष्यामि जिघृक्ष्यावः जिघृक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमजिघृक्षिता जिघृक्षितारौ जिघृक्षितारः
मध्यमजिघृक्षितासि जिघृक्षितास्थः जिघृक्षितास्थ
उत्तमजिघृक्षितास्मि जिघृक्षितास्वः जिघृक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजिजिघृक्ष जिजिघृक्षतुः जिजिघृक्षुः
मध्यमजिजिघृक्षिथ जिजिघृक्षथुः जिजिघृक्ष
उत्तमजिजिघृक्ष जिजिघृक्षिव जिजिघृक्षिम

कृदन्त

क्त
जिघृक्षित m. n. जिघृक्षिता f.

क्तवतु
जिघृक्षितवत् m. n. जिघृक्षितवती f.

शतृ
जिघृक्षत् m. n. जिघृक्षन्ती f.

शानच् कर्मणि
जिघृक्ष्यमाण m. n. जिघृक्ष्यमाणा f.

लुडादेश पर
जिघृक्ष्यत् m. n. जिघृक्ष्यन्ती f.

अनीयर्
जिघृक्षणीय m. n. जिघृक्षणीया f.

यत्
जिघृक्ष्य m. n. जिघृक्ष्या f.

तव्य
जिघृक्षितव्य m. n. जिघृक्षितव्या f.

लिडादेश पर
जिजिघृक्ष्वस् m. n. जिजिघृक्षुषी f.

अव्यय

तुमुन्
जिघृक्षितुम्

क्त्वा
जिघृक्षित्वा

ल्यप्
॰जिघृक्ष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria