सुबन्तावली ?ग्राहयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाग्राहयितव्यः ग्राहयितव्यौ ग्राहयितव्याः
सम्बोधनम्ग्राहयितव्य ग्राहयितव्यौ ग्राहयितव्याः
द्वितीयाग्राहयितव्यम् ग्राहयितव्यौ ग्राहयितव्यान्
तृतीयाग्राहयितव्येन ग्राहयितव्याभ्याम् ग्राहयितव्यैः ग्राहयितव्येभिः
चतुर्थीग्राहयितव्याय ग्राहयितव्याभ्याम् ग्राहयितव्येभ्यः
पञ्चमीग्राहयितव्यात् ग्राहयितव्याभ्याम् ग्राहयितव्येभ्यः
षष्ठीग्राहयितव्यस्य ग्राहयितव्ययोः ग्राहयितव्यानाम्
सप्तमीग्राहयितव्ये ग्राहयितव्ययोः ग्राहयितव्येषु

समास ग्राहयितव्य

अव्यय ॰ग्राहयितव्यम् ॰ग्राहयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria