सुबन्तावली ?जिघृक्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाजिघृक्ष्यमाणः जिघृक्ष्यमाणौ जिघृक्ष्यमाणाः
सम्बोधनम्जिघृक्ष्यमाण जिघृक्ष्यमाणौ जिघृक्ष्यमाणाः
द्वितीयाजिघृक्ष्यमाणम् जिघृक्ष्यमाणौ जिघृक्ष्यमाणान्
तृतीयाजिघृक्ष्यमाणेन जिघृक्ष्यमाणाभ्याम् जिघृक्ष्यमाणैः जिघृक्ष्यमाणेभिः
चतुर्थीजिघृक्ष्यमाणाय जिघृक्ष्यमाणाभ्याम् जिघृक्ष्यमाणेभ्यः
पञ्चमीजिघृक्ष्यमाणात् जिघृक्ष्यमाणाभ्याम् जिघृक्ष्यमाणेभ्यः
षष्ठीजिघृक्ष्यमाणस्य जिघृक्ष्यमाणयोः जिघृक्ष्यमाणानाम्
सप्तमीजिघृक्ष्यमाणे जिघृक्ष्यमाणयोः जिघृक्ष्यमाणेषु

समास जिघृक्ष्यमाण

अव्यय ॰जिघृक्ष्यमाणम् ॰जिघृक्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria