Conjugation tables of grah

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgṛhṇāmi gṛbhṇāmi gṛhṇīvaḥ gṛbhṇīvaḥ gṛhṇīmaḥ gṛbhṇīmaḥ
Secondgṛhṇāsi gṛbhṇāsi gṛhṇīthaḥ gṛbhṇīthaḥ gṛhṇītha gṛbhṇītha
Thirdgṛhṇāti gṛbhṇāti gṛhṇītaḥ gṛbhṇītaḥ gṛhṇanti gṛbhṇanti


MiddleSingularDualPlural
Firstgṛhṇe gṛbhṇe gṛhṇīvahe gṛbhṇīvahe gṛhṇīmahe gṛbhṇīmahe
Secondgṛhṇīṣe gṛbhṇīṣe gṛhṇāthe gṛbhṇāthe gṛhṇīdhve gṛbhṇīdhve
Thirdgṛhṇīte gṛbhṇīte gṛhṇāte gṛbhṇāte gṛhṇate gṛbhṇate


PassiveSingularDualPlural
Firstgṛhye gṛhyāvahe gṛhyāmahe
Secondgṛhyase gṛhyethe gṛhyadhve
Thirdgṛhyate gṛhyete gṛhyante


Imperfect

ActiveSingularDualPlural
Firstagṛhṇām agṛbhṇām agṛhṇīva agṛbhṇīva agṛhṇīma agṛbhṇīma
Secondagṛhṇāḥ agṛbhṇāḥ agṛhṇītam agṛbhṇītam agṛhṇīta agṛbhṇīta
Thirdagṛhṇāt agṛbhṇāt agṛhṇītām agṛbhṇītām agṛhṇan agṛbhṇan


MiddleSingularDualPlural
Firstagṛhṇi agṛbhṇi agṛhṇīvahi agṛbhṇīvahi agṛhṇīmahi agṛbhṇīmahi
Secondagṛhṇīthāḥ agṛbhṇīthāḥ agṛhṇāthām agṛbhṇāthām agṛhṇīdhvam agṛbhṇīdhvam
Thirdagṛhṇīta agṛbhṇīta agṛhṇātām agṛbhṇātām agṛhṇata agṛbhṇata


PassiveSingularDualPlural
Firstagṛhye agṛhyāvahi agṛhyāmahi
Secondagṛhyathāḥ agṛhyethām agṛhyadhvam
Thirdagṛhyata agṛhyetām agṛhyanta


Optative

ActiveSingularDualPlural
Firstgṛhṇīyām gṛbhṇīyām gṛhṇīyāva gṛbhṇīyāva gṛhṇīyāma gṛbhṇīyāma
Secondgṛhṇīyāḥ gṛbhṇīyāḥ gṛhṇīyātam gṛbhṇīyātam gṛhṇīyāta gṛbhṇīyāta
Thirdgṛhṇīyāt gṛbhṇīyāt gṛhṇīyātām gṛbhṇīyātām gṛhṇīyuḥ gṛbhṇīyuḥ


MiddleSingularDualPlural
Firstgṛhṇīya gṛbhṇīya gṛhṇīvahi gṛbhṇīvahi gṛhṇīmahi gṛbhṇīmahi
Secondgṛhṇīthāḥ gṛbhṇīthāḥ gṛhṇīyāthām gṛbhṇīyāthām gṛhṇīdhvam gṛbhṇīdhvam
Thirdgṛhṇīta gṛbhṇīta gṛhṇīyātām gṛbhṇīyātām gṛhṇīran gṛbhṇīran


PassiveSingularDualPlural
Firstgṛhyeya gṛhyevahi gṛhyemahi
Secondgṛhyethāḥ gṛhyeyāthām gṛhyedhvam
Thirdgṛhyeta gṛhyeyātām gṛhyeran


Imperative

ActiveSingularDualPlural
Firstgṛhṇāni gṛbhṇāni gṛhṇāva gṛbhṇāva gṛhṇāma gṛbhṇāma
Secondgṛhāṇa gṛbhāṇa gṛhṇītam gṛbhṇītam gṛhṇīta gṛbhṇīta
Thirdgṛhṇātu gṛbhṇātu gṛhṇītām gṛbhṇītām gṛhṇantu gṛbhṇantu


MiddleSingularDualPlural
Firstgṛhṇai gṛbhṇai gṛhṇāvahai gṛbhṇāvahai gṛhṇāmahai gṛbhṇāmahai
Secondgṛhṇīṣva gṛbhṇīṣva gṛhṇāthām gṛbhṇāthām gṛhṇīdhvam gṛbhṇīdhvam
Thirdgṛhṇītām gṛbhṇītām gṛhṇātām gṛbhṇātām gṛhṇatām gṛbhṇatām


PassiveSingularDualPlural
Firstgṛhyai gṛhyāvahai gṛhyāmahai
Secondgṛhyasva gṛhyethām gṛhyadhvam
Thirdgṛhyatām gṛhyetām gṛhyantām


Future

ActiveSingularDualPlural
Firstgrahīṣyāmi grahīṣyāvaḥ grahīṣyāmaḥ
Secondgrahīṣyasi grahīṣyathaḥ grahīṣyatha
Thirdgrahīṣyati grahīṣyataḥ grahīṣyanti


MiddleSingularDualPlural
Firstgrahīṣye grahīṣyāvahe grahīṣyāmahe
Secondgrahīṣyase grahīṣyethe grahīṣyadhve
Thirdgrahīṣyate grahīṣyete grahīṣyante


Conditional

ActiveSingularDualPlural
Firstagrahīṣyam agrahīṣyāva agrahīṣyāma
Secondagrahīṣyaḥ agrahīṣyatam agrahīṣyata
Thirdagrahīṣyat agrahīṣyatām agrahīṣyan


MiddleSingularDualPlural
Firstagrahīṣye agrahīṣyāvahi agrahīṣyāmahi
Secondagrahīṣyathāḥ agrahīṣyethām agrahīṣyadhvam
Thirdagrahīṣyata agrahīṣyetām agrahīṣyanta


Periphrastic Future

ActiveSingularDualPlural
Firstgrahītāsmi grahītāsvaḥ grahītāsmaḥ
Secondgrahītāsi grahītāsthaḥ grahītāstha
Thirdgrahītā grahītārau grahītāraḥ


Perfect

ActiveSingularDualPlural
Firstjagrāha jagrābha jagraha jagrabha jagṛhiva jagṛbhiva jagṛhima jagṛbhima
Secondjagrahitha jagrabhitha jagṛhathuḥ jagṛbhathuḥ jagṛha jagṛbha
Thirdjagrāha jagrābha jagṛhatuḥ jagṛbhatuḥ jagṛhuḥ jagṛbhuḥ


MiddleSingularDualPlural
Firstjagṛhe jagṛbhe jagṛhivahe jagṛbhivahe jagṛhimahe jagṛbhimahe
Secondjagṛhiṣe jagṛbhiṣe jagṛhāthe jagṛbhāthe jagṛhidhve jagṛbhidhve
Thirdjagṛhe jagṛbhe jagṛhāte jagṛbhāte jagṛhire jagṛbhire


Aorist

ActiveSingularDualPlural
Firstajigraham ajigrabham agrahīṣam agrabhīṣam ajigrahāva ajigrabhāva agrahīṣva agrabhīṣva ajigrahāma ajigrabhāma agrahīṣma agrabhīṣma
Secondajigrahaḥ ajigrabhaḥ agrahīḥ agrabhīḥ ajigrahatam ajigrabhatam agrahīṣṭam agrabhīṣṭam ajigrahata ajigrabhata agrahīṣṭa agrabhīṣṭa
Thirdajigrahat ajigrabhat agrahīt agrabhīt ajigrahatām ajigrabhatām agrahīṣṭām agrabhīṣṭām ajigrahan ajigrabhan agrahīṣuḥ agrabhīṣuḥ


MiddleSingularDualPlural
Firstajigrahe ajigrabhe agrahīṣi agrabhīṣi ajigrahāvahi ajigrabhāvahi agrahīṣvahi agrabhīṣvahi ajigrahāmahi ajigrabhāmahi agrahīṣmahi agrabhīṣmahi
Secondajigrahathāḥ ajigrabhathāḥ agrahīṣṭhāḥ agrabhīṣṭhāḥ ajigrahethām ajigrabhethām agrahīṣāthām agrabhīṣāthām ajigrahadhvam ajigrabhadhvam agrahīdhvam agrabhīdhvam
Thirdajigrahata ajigrabhata agrahīṣṭa agrabhīṣṭa ajigrahetām ajigrabhetām agrahīṣātām agrabhīṣātām ajigrahanta ajigrabhanta agrahīṣata agrabhīṣata


Injunctive

ActiveSingularDualPlural
Firstgrahīṣam grabhīṣam grahīṣva grabhīṣva grahīṣma grabhīṣma
Secondgrahīḥ grabhīḥ grahīṣṭam grabhīṣṭam grahīṣṭa grabhīṣṭa
Thirdgrahīt grabhīt grahīṣṭām grabhīṣṭām grahīṣuḥ grabhīṣuḥ


MiddleSingularDualPlural
Firstgrahīṣi grabhīṣi grahīṣvahi grabhīṣvahi grahīṣmahi grabhīṣmahi
Secondgrahīṣṭhāḥ grabhīṣṭhāḥ grahīṣāthām grabhīṣāthām grahīdhvam grabhīdhvam
Thirdgrahīṣṭa grabhīṣṭa grahīṣātām grabhīṣātām grahīṣata grabhīṣata


Benedictive

ActiveSingularDualPlural
Firstgṛhyāsam gṛhyāsva gṛhyāsma
Secondgṛhyāḥ gṛhyāstam gṛhyāsta
Thirdgṛhyāt gṛhyāstām gṛhyāsuḥ

Participles

Past Passive Participle
gṛhīta m. n. gṛhītā f.

Past Passive Participle
gṛbhīta m. n. gṛbhītā f.

Past Active Participle
gṛbhītavat m. n. gṛbhītavatī f.

Past Active Participle
gṛhītavat m. n. gṛhītavatī f.

Present Active Participle
gṛbhṇat m. n. gṛbhṇatī f.

Present Active Participle
gṛhṇat m. n. gṛhṇatī f.

Present Middle Participle
gṛhṇāna m. n. gṛhṇānā f.

Present Middle Participle
gṛbhṇāna m. n. gṛbhṇānā f.

Present Passive Participle
gṛhyamāṇa m. n. gṛhyamāṇā f.

Future Active Participle
grahīṣyat m. n. grahīṣyantī f.

Future Middle Participle
grahīṣyamāṇa m. n. grahīṣyamāṇā f.

Future Passive Participle
grahītavya m. n. grahītavyā f.

Future Passive Participle
grāhya m. n. grāhyā f.

Future Passive Participle
grahaṇīya m. n. grahaṇīyā f.

Future Passive Participle
gṛhya m. n. gṛhyā f.

Perfect Active Participle
jagṛbhvas m. n. jagṛbhuṣī f.

Perfect Active Participle
jagṛhvas m. n. jagṛhuṣī f.

Perfect Middle Participle
jagṛhāṇa m. n. jagṛhāṇā f.

Perfect Middle Participle
jagṛbhāṇa m. n. jagṛbhāṇā f.

Indeclinable forms

Infinitive
grahītum

Absolutive
grāham

Absolutive
gṛhītvā

Absolutive
gṛbhītvā

Absolutive
-grāham

Absolutive
-gṛhya

Absolutive
-gṛbhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstgrāhayāmi grāhayāvaḥ grāhayāmaḥ
Secondgrāhayasi grāhayathaḥ grāhayatha
Thirdgrāhayati grāhayataḥ grāhayanti


MiddleSingularDualPlural
Firstgrāhaye grāhayāvahe grāhayāmahe
Secondgrāhayase grāhayethe grāhayadhve
Thirdgrāhayate grāhayete grāhayante


PassiveSingularDualPlural
Firstgrāhye grāhyāvahe grāhyāmahe
Secondgrāhyase grāhyethe grāhyadhve
Thirdgrāhyate grāhyete grāhyante


Imperfect

ActiveSingularDualPlural
Firstagrāhayam agrāhayāva agrāhayāma
Secondagrāhayaḥ agrāhayatam agrāhayata
Thirdagrāhayat agrāhayatām agrāhayan


MiddleSingularDualPlural
Firstagrāhaye agrāhayāvahi agrāhayāmahi
Secondagrāhayathāḥ agrāhayethām agrāhayadhvam
Thirdagrāhayata agrāhayetām agrāhayanta


PassiveSingularDualPlural
Firstagrāhye agrāhyāvahi agrāhyāmahi
Secondagrāhyathāḥ agrāhyethām agrāhyadhvam
Thirdagrāhyata agrāhyetām agrāhyanta


Optative

ActiveSingularDualPlural
Firstgrāhayeyam grāhayeva grāhayema
Secondgrāhayeḥ grāhayetam grāhayeta
Thirdgrāhayet grāhayetām grāhayeyuḥ


MiddleSingularDualPlural
Firstgrāhayeya grāhayevahi grāhayemahi
Secondgrāhayethāḥ grāhayeyāthām grāhayedhvam
Thirdgrāhayeta grāhayeyātām grāhayeran


PassiveSingularDualPlural
Firstgrāhyeya grāhyevahi grāhyemahi
Secondgrāhyethāḥ grāhyeyāthām grāhyedhvam
Thirdgrāhyeta grāhyeyātām grāhyeran


Imperative

ActiveSingularDualPlural
Firstgrāhayāṇi grāhayāva grāhayāma
Secondgrāhaya grāhayatam grāhayata
Thirdgrāhayatu grāhayatām grāhayantu


MiddleSingularDualPlural
Firstgrāhayai grāhayāvahai grāhayāmahai
Secondgrāhayasva grāhayethām grāhayadhvam
Thirdgrāhayatām grāhayetām grāhayantām


PassiveSingularDualPlural
Firstgrāhyai grāhyāvahai grāhyāmahai
Secondgrāhyasva grāhyethām grāhyadhvam
Thirdgrāhyatām grāhyetām grāhyantām


Future

ActiveSingularDualPlural
Firstgrāhayiṣyāmi grāhayiṣyāvaḥ grāhayiṣyāmaḥ
Secondgrāhayiṣyasi grāhayiṣyathaḥ grāhayiṣyatha
Thirdgrāhayiṣyati grāhayiṣyataḥ grāhayiṣyanti


MiddleSingularDualPlural
Firstgrāhayiṣye grāhayiṣyāvahe grāhayiṣyāmahe
Secondgrāhayiṣyase grāhayiṣyethe grāhayiṣyadhve
Thirdgrāhayiṣyate grāhayiṣyete grāhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgrāhayitāsmi grāhayitāsvaḥ grāhayitāsmaḥ
Secondgrāhayitāsi grāhayitāsthaḥ grāhayitāstha
Thirdgrāhayitā grāhayitārau grāhayitāraḥ

Participles

Past Passive Participle
grāhita m. n. grāhitā f.

Past Active Participle
grāhitavat m. n. grāhitavatī f.

Present Active Participle
grāhayat m. n. grāhayantī f.

Present Middle Participle
grāhayamāṇa m. n. grāhayamāṇā f.

Present Passive Participle
grāhyamāṇa m. n. grāhyamāṇā f.

Future Active Participle
grāhayiṣyat m. n. grāhayiṣyantī f.

Future Middle Participle
grāhayiṣyamāṇa m. n. grāhayiṣyamāṇā f.

Future Passive Participle
grāhya m. n. grāhyā f.

Future Passive Participle
grāhaṇīya m. n. grāhaṇīyā f.

Future Passive Participle
grāhayitavya m. n. grāhayitavyā f.

Indeclinable forms

Infinitive
grāhayitum

Absolutive
grāhayitvā

Absolutive
-grāhya

Periphrastic Perfect
grāhayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstjighṛkṣāmi jighṛkṣāvaḥ jighṛkṣāmaḥ
Secondjighṛkṣasi jighṛkṣathaḥ jighṛkṣatha
Thirdjighṛkṣati jighṛkṣataḥ jighṛkṣanti


PassiveSingularDualPlural
Firstjighṛkṣye jighṛkṣyāvahe jighṛkṣyāmahe
Secondjighṛkṣyase jighṛkṣyethe jighṛkṣyadhve
Thirdjighṛkṣyate jighṛkṣyete jighṛkṣyante


Imperfect

ActiveSingularDualPlural
Firstajighṛkṣam ajighṛkṣāva ajighṛkṣāma
Secondajighṛkṣaḥ ajighṛkṣatam ajighṛkṣata
Thirdajighṛkṣat ajighṛkṣatām ajighṛkṣan


PassiveSingularDualPlural
Firstajighṛkṣye ajighṛkṣyāvahi ajighṛkṣyāmahi
Secondajighṛkṣyathāḥ ajighṛkṣyethām ajighṛkṣyadhvam
Thirdajighṛkṣyata ajighṛkṣyetām ajighṛkṣyanta


Optative

ActiveSingularDualPlural
Firstjighṛkṣeyam jighṛkṣeva jighṛkṣema
Secondjighṛkṣeḥ jighṛkṣetam jighṛkṣeta
Thirdjighṛkṣet jighṛkṣetām jighṛkṣeyuḥ


PassiveSingularDualPlural
Firstjighṛkṣyeya jighṛkṣyevahi jighṛkṣyemahi
Secondjighṛkṣyethāḥ jighṛkṣyeyāthām jighṛkṣyedhvam
Thirdjighṛkṣyeta jighṛkṣyeyātām jighṛkṣyeran


Imperative

ActiveSingularDualPlural
Firstjighṛkṣāṇi jighṛkṣāva jighṛkṣāma
Secondjighṛkṣa jighṛkṣatam jighṛkṣata
Thirdjighṛkṣatu jighṛkṣatām jighṛkṣantu


PassiveSingularDualPlural
Firstjighṛkṣyai jighṛkṣyāvahai jighṛkṣyāmahai
Secondjighṛkṣyasva jighṛkṣyethām jighṛkṣyadhvam
Thirdjighṛkṣyatām jighṛkṣyetām jighṛkṣyantām


Future

ActiveSingularDualPlural
Firstjighṛkṣyāmi jighṛkṣyāvaḥ jighṛkṣyāmaḥ
Secondjighṛkṣyasi jighṛkṣyathaḥ jighṛkṣyatha
Thirdjighṛkṣyati jighṛkṣyataḥ jighṛkṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjighṛkṣitāsmi jighṛkṣitāsvaḥ jighṛkṣitāsmaḥ
Secondjighṛkṣitāsi jighṛkṣitāsthaḥ jighṛkṣitāstha
Thirdjighṛkṣitā jighṛkṣitārau jighṛkṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjijighṛkṣa jijighṛkṣiva jijighṛkṣima
Secondjijighṛkṣitha jijighṛkṣathuḥ jijighṛkṣa
Thirdjijighṛkṣa jijighṛkṣatuḥ jijighṛkṣuḥ

Participles

Past Passive Participle
jighṛkṣita m. n. jighṛkṣitā f.

Past Active Participle
jighṛkṣitavat m. n. jighṛkṣitavatī f.

Present Active Participle
jighṛkṣat m. n. jighṛkṣantī f.

Present Passive Participle
jighṛkṣyamāṇa m. n. jighṛkṣyamāṇā f.

Future Active Participle
jighṛkṣyat m. n. jighṛkṣyantī f.

Future Passive Participle
jighṛkṣaṇīya m. n. jighṛkṣaṇīyā f.

Future Passive Participle
jighṛkṣya m. n. jighṛkṣyā f.

Future Passive Participle
jighṛkṣitavya m. n. jighṛkṣitavyā f.

Perfect Active Participle
jijighṛkṣvas m. n. jijighṛkṣuṣī f.

Indeclinable forms

Infinitive
jighṛkṣitum

Absolutive
jighṛkṣitvā

Absolutive
-jighṛkṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria