Conjugation tables of
gā_1
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
jigāmi
jigīvaḥ
jigīmaḥ
Second
jigāsi
jigīthaḥ
jigītha
Third
jigāti
jigītaḥ
jigati
Passive
Singular
Dual
Plural
First
gīye
gīyāvahe
gīyāmahe
Second
gīyase
gīyethe
gīyadhve
Third
gīyate
gīyete
gīyante
Imperfect
Active
Singular
Dual
Plural
First
ajigām
ajigīva
ajigīma
Second
ajigāḥ
ajigītam
ajigīta
Third
ajigāt
ajigītām
ajiguḥ
Passive
Singular
Dual
Plural
First
agīye
agīyāvahi
agīyāmahi
Second
agīyathāḥ
agīyethām
agīyadhvam
Third
agīyata
agīyetām
agīyanta
Optative
Active
Singular
Dual
Plural
First
jigīyām
jigīyāva
jigīyāma
Second
jigīyāḥ
jigīyātam
jigīyāta
Third
jigīyāt
jigīyātām
jigīyuḥ
Passive
Singular
Dual
Plural
First
gīyeya
gīyevahi
gīyemahi
Second
gīyethāḥ
gīyeyāthām
gīyedhvam
Third
gīyeta
gīyeyātām
gīyeran
Imperative
Active
Singular
Dual
Plural
First
jigāni
jigāva
jigāma
Second
jigīhi
jigītam
jigīta
Third
jigātu
jigītām
jigatu
Passive
Singular
Dual
Plural
First
gīyai
gīyāvahai
gīyāmahai
Second
gīyasva
gīyethām
gīyadhvam
Third
gīyatām
gīyetām
gīyantām
Future
Active
Singular
Dual
Plural
First
gāsyāmi
gāsyāvaḥ
gāsyāmaḥ
Second
gāsyasi
gāsyathaḥ
gāsyatha
Third
gāsyati
gāsyataḥ
gāsyanti
Periphrastic Future
Active
Singular
Dual
Plural
First
gātāsmi
gātāsvaḥ
gātāsmaḥ
Second
gātāsi
gātāsthaḥ
gātāstha
Third
gātā
gātārau
gātāraḥ
Perfect
Active
Singular
Dual
Plural
First
jagau
jagiva
jagima
Second
jagitha
jagātha
jagathuḥ
jaga
Third
jagau
jagatuḥ
jaguḥ
Aorist
Active
Singular
Dual
Plural
First
agām
agāva
agāma
Second
agāḥ
agātam
agāta
Third
agāt
agātām
aguḥ
Passive
Singular
Dual
Plural
First
Second
Third
agāyi
Injunctive
Active
Singular
Dual
Plural
First
gām
gāva
gāma
Second
gāḥ
gātam
gāta
Third
gāt
gātām
guḥ
Passive
Singular
Dual
Plural
First
Second
Third
gāyi
Benedictive
Active
Singular
Dual
Plural
First
gīyāsam
gīyāsva
gīyāsma
Second
gīyāḥ
gīyāstam
gīyāsta
Third
gīyāt
gīyāstām
gīyāsuḥ
Participles
Present Active Participle
jigat
m.
n.
jigatī
f.
Present Passive Participle
gīyamāna
m.
n.
gīyamānā
f.
Future Active Participle
gāsyat
m.
n.
gāsyantī
f.
Future Passive Participle
gātavya
m.
n.
gātavyā
f.
Future Passive Participle
geya
m.
n.
geyā
f.
Future Passive Participle
gānīya
m.
n.
gānīyā
f.
Perfect Active Participle
jagivas
m.
n.
jaguṣī
f.
Indeclinable forms
Infinitive
gātum
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023