Declension table of ?gātavya

Deva

MasculineSingularDualPlural
Nominativegātavyaḥ gātavyau gātavyāḥ
Vocativegātavya gātavyau gātavyāḥ
Accusativegātavyam gātavyau gātavyān
Instrumentalgātavyena gātavyābhyām gātavyaiḥ gātavyebhiḥ
Dativegātavyāya gātavyābhyām gātavyebhyaḥ
Ablativegātavyāt gātavyābhyām gātavyebhyaḥ
Genitivegātavyasya gātavyayoḥ gātavyānām
Locativegātavye gātavyayoḥ gātavyeṣu

Compound gātavya -

Adverb -gātavyam -gātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria