Declension table of ?jagivas

Deva

MasculineSingularDualPlural
Nominativejagivān jagivāṃsau jagivāṃsaḥ
Vocativejagivan jagivāṃsau jagivāṃsaḥ
Accusativejagivāṃsam jagivāṃsau jaguṣaḥ
Instrumentaljaguṣā jagivadbhyām jagivadbhiḥ
Dativejaguṣe jagivadbhyām jagivadbhyaḥ
Ablativejaguṣaḥ jagivadbhyām jagivadbhyaḥ
Genitivejaguṣaḥ jaguṣoḥ jaguṣām
Locativejaguṣi jaguṣoḥ jagivatsu

Compound jagivat -

Adverb -jagivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria