Declension table of ?gānīya

Deva

NeuterSingularDualPlural
Nominativegānīyam gānīye gānīyāni
Vocativegānīya gānīye gānīyāni
Accusativegānīyam gānīye gānīyāni
Instrumentalgānīyena gānīyābhyām gānīyaiḥ
Dativegānīyāya gānīyābhyām gānīyebhyaḥ
Ablativegānīyāt gānīyābhyām gānīyebhyaḥ
Genitivegānīyasya gānīyayoḥ gānīyānām
Locativegānīye gānīyayoḥ gānīyeṣu

Compound gānīya -

Adverb -gānīyam -gānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria