तिङन्तावली
दुह्१
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दोग्धि
दुग्धः
दुहन्ति
मध्यम
धोक्षि
दुग्धः
दुग्ध
उत्तम
दोह्मि
दुह्वः
दुह्मः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दुग्धे
दुहाते
दुहते
मध्यम
धुक्षे
दुहाथे
दुग्ध्वे
उत्तम
दुहे
दुह्वहे
दुह्महे
कर्मणि
एक
द्वि
बहु
प्रथम
दुह्यते
दुह्येते
दुह्यन्ते
मध्यम
दुह्यसे
दुह्येथे
दुह्यध्वे
उत्तम
दुह्ये
दुह्यावहे
दुह्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अधोक्
अदुग्धाम्
अदुहन्
मध्यम
अधोक्
अदुग्धम्
अदुग्ध
उत्तम
अदोहम्
अदुह्व
अदुह्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अदुग्ध
अदुहाताम्
अदुह्र
अदुहत
मध्यम
अदुग्धाः
अदुहाथाम्
अदुग्ध्वम्
उत्तम
अदुहि
अदुह्वहि
अदुह्महि
कर्मणि
एक
द्वि
बहु
प्रथम
अदुह्यत
अदुह्येताम्
अदुह्यन्त
मध्यम
अदुह्यथाः
अदुह्येथाम्
अदुह्यध्वम्
उत्तम
अदुह्ये
अदुह्यावहि
अदुह्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दुह्यात्
दुह्याताम्
दुह्युः
मध्यम
दुह्याः
दुह्यातम्
दुह्यात
उत्तम
दुह्याम्
दुह्याव
दुह्याम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दुहीत
दुहीयाताम्
दुहीरन्
मध्यम
दुहीथाः
दुहीयाथाम्
दुहीध्वम्
उत्तम
दुहीय
दुहीवहि
दुहीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
दुह्येत
दुह्येयाताम्
दुह्येरन्
मध्यम
दुह्येथाः
दुह्येयाथाम्
दुह्येध्वम्
उत्तम
दुह्येय
दुह्येवहि
दुह्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दोग्धु
दुग्धाम्
दुहन्तु
मध्यम
दुग्धि
दुग्धम्
दुग्ध
उत्तम
दोहानि
दोहाव
दोहाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दुग्धाम्
दुहाताम्
दुहताम्
मध्यम
धुक्ष्व
दुहाथाम्
दुग्ध्वम्
उत्तम
दोहै
दोहावहै
दोहामहै
कर्मणि
एक
द्वि
बहु
प्रथम
दुह्यताम्
दुह्येताम्
दुह्यन्ताम्
मध्यम
दुह्यस्व
दुह्येथाम्
दुह्यध्वम्
उत्तम
दुह्यै
दुह्यावहै
दुह्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धोक्ष्यति
धोक्ष्यतः
धोक्ष्यन्ति
मध्यम
धोक्ष्यसि
धोक्ष्यथः
धोक्ष्यथ
उत्तम
धोक्ष्यामि
धोक्ष्यावः
धोक्ष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धोक्ष्यते
धोक्ष्येते
धोक्ष्यन्ते
मध्यम
धोक्ष्यसे
धोक्ष्येथे
धोक्ष्यध्वे
उत्तम
धोक्ष्ये
धोक्ष्यावहे
धोक्ष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दोग्धा
दोग्धारौ
दोग्धारः
मध्यम
दोग्धासि
दोग्धास्थः
दोग्धास्थ
उत्तम
दोग्धास्मि
दोग्धास्वः
दोग्धास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दुदोह
दुदुहतुः
दुदुहुः
मध्यम
दुदोहिथ
दुदुहथुः
दुदुह
उत्तम
दुदोह
दुदुहिव
दुदुहिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दुदुहे
दुदुहाते
दुदुहिरे
मध्यम
दुदुहिषे
दुदुहाथे
दुदुहिध्वे
उत्तम
दुदुहे
दुदुहिवहे
दुदुहिमहे
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अधुक्षत्
अधुक्षताम्
अधुक्षन्
मध्यम
अधुक्षः
अधुक्षतम्
अधुक्षत
उत्तम
अधुक्षम्
अधुक्षाव
अधुक्षाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अधुक्षत
अधुक्षाताम्
अधुक्षन्त
मध्यम
अधुक्षथाः
अधुक्षाथाम्
अधुक्षध्वम्
उत्तम
अधुक्षि
अधुक्षावहि
अधुक्षामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अदोहि
मध्यम
उत्तम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दुह्यात्
दुह्यास्ताम्
दुह्यासुः
मध्यम
दुह्याः
दुह्यास्तम्
दुह्यास्त
उत्तम
दुह्यासम्
दुह्यास्व
दुह्यास्म
कृदन्त
क्त
दुग्ध
m.
n.
दुग्धा
f.
क्तवतु
दुग्धवत्
m.
n.
दुग्धवती
f.
शतृ
दुहत्
m.
n.
दुहती
f.
शानच्
दुहान
m.
n.
दुहाना
f.
शानच् कर्मणि
दुह्यमान
m.
n.
दुह्यमाना
f.
लुडादेश पर
धोक्ष्यत्
m.
n.
धोक्ष्यन्ती
f.
लुडादेश आत्म
धोक्ष्यमाण
m.
n.
धोक्ष्यमाणा
f.
यत्
दोग्धव्य
m.
n.
दोग्धव्या
f.
यत्
दोह्य
m.
n.
दोह्या
f.
अनीयर्
दोहनीय
m.
n.
दोहनीया
f.
यत्
दुह्य
m.
n.
दुह्या
f.
लिडादेश पर
दुदुह्वस्
m.
n.
दुदुहुषी
f.
लिडादेश आत्म
दुदुहान
m.
n.
दुदुहाना
f.
अव्यय
तुमुन्
दोग्धुम्
क्त्वा
दुग्ध्वा
ल्यप्
॰दुह्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दोहयति
दोहयतः
दोहयन्ति
मध्यम
दोहयसि
दोहयथः
दोहयथ
उत्तम
दोहयामि
दोहयावः
दोहयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दोहयते
दोहयेते
दोहयन्ते
मध्यम
दोहयसे
दोहयेथे
दोहयध्वे
उत्तम
दोहये
दोहयावहे
दोहयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
दोह्यते
दोह्येते
दोह्यन्ते
मध्यम
दोह्यसे
दोह्येथे
दोह्यध्वे
उत्तम
दोह्ये
दोह्यावहे
दोह्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अदोहयत्
अदोहयताम्
अदोहयन्
मध्यम
अदोहयः
अदोहयतम्
अदोहयत
उत्तम
अदोहयम्
अदोहयाव
अदोहयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अदोहयत
अदोहयेताम्
अदोहयन्त
मध्यम
अदोहयथाः
अदोहयेथाम्
अदोहयध्वम्
उत्तम
अदोहये
अदोहयावहि
अदोहयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अदोह्यत
अदोह्येताम्
अदोह्यन्त
मध्यम
अदोह्यथाः
अदोह्येथाम्
अदोह्यध्वम्
उत्तम
अदोह्ये
अदोह्यावहि
अदोह्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दोहयेत्
दोहयेताम्
दोहयेयुः
मध्यम
दोहयेः
दोहयेतम्
दोहयेत
उत्तम
दोहयेयम्
दोहयेव
दोहयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दोहयेत
दोहयेयाताम्
दोहयेरन्
मध्यम
दोहयेथाः
दोहयेयाथाम्
दोहयेध्वम्
उत्तम
दोहयेय
दोहयेवहि
दोहयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
दोह्येत
दोह्येयाताम्
दोह्येरन्
मध्यम
दोह्येथाः
दोह्येयाथाम्
दोह्येध्वम्
उत्तम
दोह्येय
दोह्येवहि
दोह्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दोहयतु
दोहयताम्
दोहयन्तु
मध्यम
दोहय
दोहयतम्
दोहयत
उत्तम
दोहयानि
दोहयाव
दोहयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दोहयताम्
दोहयेताम्
दोहयन्ताम्
मध्यम
दोहयस्व
दोहयेथाम्
दोहयध्वम्
उत्तम
दोहयै
दोहयावहै
दोहयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
दोह्यताम्
दोह्येताम्
दोह्यन्ताम्
मध्यम
दोह्यस्व
दोह्येथाम्
दोह्यध्वम्
उत्तम
दोह्यै
दोह्यावहै
दोह्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दोहयिष्यति
दोहयिष्यतः
दोहयिष्यन्ति
मध्यम
दोहयिष्यसि
दोहयिष्यथः
दोहयिष्यथ
उत्तम
दोहयिष्यामि
दोहयिष्यावः
दोहयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दोहयिष्यते
दोहयिष्येते
दोहयिष्यन्ते
मध्यम
दोहयिष्यसे
दोहयिष्येथे
दोहयिष्यध्वे
उत्तम
दोहयिष्ये
दोहयिष्यावहे
दोहयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दोहयिता
दोहयितारौ
दोहयितारः
मध्यम
दोहयितासि
दोहयितास्थः
दोहयितास्थ
उत्तम
दोहयितास्मि
दोहयितास्वः
दोहयितास्मः
कृदन्त
क्त
दोहित
m.
n.
दोहिता
f.
क्तवतु
दोहितवत्
m.
n.
दोहितवती
f.
शतृ
दोहयत्
m.
n.
दोहयन्ती
f.
शानच्
दोहयमान
m.
n.
दोहयमाना
f.
शानच् कर्मणि
दोह्यमान
m.
n.
दोह्यमाना
f.
लुडादेश पर
दोहयिष्यत्
m.
n.
दोहयिष्यन्ती
f.
लुडादेश आत्म
दोहयिष्यमाण
m.
n.
दोहयिष्यमाणा
f.
यत्
दोह्य
m.
n.
दोह्या
f.
अनीयर्
दोहनीय
m.
n.
दोहनीया
f.
तव्य
दोहयितव्य
m.
n.
दोहयितव्या
f.
अव्यय
तुमुन्
दोहयितुम्
क्त्वा
दोहयित्वा
ल्यप्
॰दोह्य
लिट्
दोहयाम्
सन्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दुधुक्षति
दुधुक्षतः
दुधुक्षन्ति
मध्यम
दुधुक्षसि
दुधुक्षथः
दुधुक्षथ
उत्तम
दुधुक्षामि
दुधुक्षावः
दुधुक्षामः
कर्मणि
एक
द्वि
बहु
प्रथम
दुधुक्ष्यते
दुधुक्ष्येते
दुधुक्ष्यन्ते
मध्यम
दुधुक्ष्यसे
दुधुक्ष्येथे
दुधुक्ष्यध्वे
उत्तम
दुधुक्ष्ये
दुधुक्ष्यावहे
दुधुक्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अदुधुक्षत्
अदुधुक्षताम्
अदुधुक्षन्
मध्यम
अदुधुक्षः
अदुधुक्षतम्
अदुधुक्षत
उत्तम
अदुधुक्षम्
अदुधुक्षाव
अदुधुक्षाम
कर्मणि
एक
द्वि
बहु
प्रथम
अदुधुक्ष्यत
अदुधुक्ष्येताम्
अदुधुक्ष्यन्त
मध्यम
अदुधुक्ष्यथाः
अदुधुक्ष्येथाम्
अदुधुक्ष्यध्वम्
उत्तम
अदुधुक्ष्ये
अदुधुक्ष्यावहि
अदुधुक्ष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दुधुक्षेत्
दुधुक्षेताम्
दुधुक्षेयुः
मध्यम
दुधुक्षेः
दुधुक्षेतम्
दुधुक्षेत
उत्तम
दुधुक्षेयम्
दुधुक्षेव
दुधुक्षेम
कर्मणि
एक
द्वि
बहु
प्रथम
दुधुक्ष्येत
दुधुक्ष्येयाताम्
दुधुक्ष्येरन्
मध्यम
दुधुक्ष्येथाः
दुधुक्ष्येयाथाम्
दुधुक्ष्येध्वम्
उत्तम
दुधुक्ष्येय
दुधुक्ष्येवहि
दुधुक्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दुधुक्षतु
दुधुक्षताम्
दुधुक्षन्तु
मध्यम
दुधुक्ष
दुधुक्षतम्
दुधुक्षत
उत्तम
दुधुक्षाणि
दुधुक्षाव
दुधुक्षाम
कर्मणि
एक
द्वि
बहु
प्रथम
दुधुक्ष्यताम्
दुधुक्ष्येताम्
दुधुक्ष्यन्ताम्
मध्यम
दुधुक्ष्यस्व
दुधुक्ष्येथाम्
दुधुक्ष्यध्वम्
उत्तम
दुधुक्ष्यै
दुधुक्ष्यावहै
दुधुक्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दुधुक्षिष्यति
दुधुक्षिष्यतः
दुधुक्षिष्यन्ति
मध्यम
दुधुक्षिष्यसि
दुधुक्षिष्यथः
दुधुक्षिष्यथ
उत्तम
दुधुक्षिष्यामि
दुधुक्षिष्यावः
दुधुक्षिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दुधुक्षिता
दुधुक्षितारौ
दुधुक्षितारः
मध्यम
दुधुक्षितासि
दुधुक्षितास्थः
दुधुक्षितास्थ
उत्तम
दुधुक्षितास्मि
दुधुक्षितास्वः
दुधुक्षितास्मः
कृदन्त
क्त
दुधुक्षित
m.
n.
दुधुक्षिता
f.
क्तवतु
दुधुक्षितवत्
m.
n.
दुधुक्षितवती
f.
शतृ
दुधुक्षत्
m.
n.
दुधुक्षन्ती
f.
शानच् कर्मणि
दुधुक्ष्यमाण
m.
n.
दुधुक्ष्यमाणा
f.
लुडादेश पर
दुधुक्षिष्यत्
m.
n.
दुधुक्षिष्यन्ती
f.
तव्य
दुधुक्षितव्य
m.
n.
दुधुक्षितव्या
f.
अनीयर्
दुधुक्षणीय
m.
n.
दुधुक्षणीया
f.
यत्
दुधुक्ष्य
m.
n.
दुधुक्ष्या
f.
अव्यय
तुमुन्
दुधुक्षितुम्
क्त्वा
दुधुक्षित्वा
ल्यप्
॰दुधुक्ष्य
लिट्
दुधुक्षाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024