सुबन्तावली ?दोहयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादोहयिष्यन्ती दोहयिष्यन्त्यौ दोहयिष्यन्त्यः
सम्बोधनम्दोहयिष्यन्ति दोहयिष्यन्त्यौ दोहयिष्यन्त्यः
द्वितीयादोहयिष्यन्तीम् दोहयिष्यन्त्यौ दोहयिष्यन्तीः
तृतीयादोहयिष्यन्त्या दोहयिष्यन्तीभ्याम् दोहयिष्यन्तीभिः
चतुर्थीदोहयिष्यन्त्यै दोहयिष्यन्तीभ्याम् दोहयिष्यन्तीभ्यः
पञ्चमीदोहयिष्यन्त्याः दोहयिष्यन्तीभ्याम् दोहयिष्यन्तीभ्यः
षष्ठीदोहयिष्यन्त्याः दोहयिष्यन्त्योः दोहयिष्यन्तीनाम्
सप्तमीदोहयिष्यन्त्याम् दोहयिष्यन्त्योः दोहयिष्यन्तीषु

समास दोहयिष्यन्ति दोहयिष्यन्ती

अव्यय ॰दोहयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria