सुबन्तावली ?दोहयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादोहयिष्यमाणः दोहयिष्यमाणौ दोहयिष्यमाणाः
सम्बोधनम्दोहयिष्यमाण दोहयिष्यमाणौ दोहयिष्यमाणाः
द्वितीयादोहयिष्यमाणम् दोहयिष्यमाणौ दोहयिष्यमाणान्
तृतीयादोहयिष्यमाणेन दोहयिष्यमाणाभ्याम् दोहयिष्यमाणैः दोहयिष्यमाणेभिः
चतुर्थीदोहयिष्यमाणाय दोहयिष्यमाणाभ्याम् दोहयिष्यमाणेभ्यः
पञ्चमीदोहयिष्यमाणात् दोहयिष्यमाणाभ्याम् दोहयिष्यमाणेभ्यः
षष्ठीदोहयिष्यमाणस्य दोहयिष्यमाणयोः दोहयिष्यमाणानाम्
सप्तमीदोहयिष्यमाणे दोहयिष्यमाणयोः दोहयिष्यमाणेषु

समास दोहयिष्यमाण

अव्यय ॰दोहयिष्यमाणम् ॰दोहयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria