Conjugation tables of dhī_1

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstdhīye dhīyāvahe dhīyāmahe
Seconddhīyase dhīyethe dhīyadhve
Thirddhīyate dhīyete dhīyante


PassiveSingularDualPlural
Firstdhīye dhīyāvahe dhīyāmahe
Seconddhīyase dhīyethe dhīyadhve
Thirddhīyate dhīyete dhīyante


Imperfect

MiddleSingularDualPlural
Firstadhīye adhīyāvahi adhīyāmahi
Secondadhīyathāḥ adhīyethām adhīyadhvam
Thirdadhīyata adhīyetām adhīyanta


PassiveSingularDualPlural
Firstadhīye adhīyāvahi adhīyāmahi
Secondadhīyathāḥ adhīyethām adhīyadhvam
Thirdadhīyata adhīyetām adhīyanta


Optative

MiddleSingularDualPlural
Firstdhīyeya dhīyevahi dhīyemahi
Seconddhīyethāḥ dhīyeyāthām dhīyedhvam
Thirddhīyeta dhīyeyātām dhīyeran


PassiveSingularDualPlural
Firstdhīyeya dhīyevahi dhīyemahi
Seconddhīyethāḥ dhīyeyāthām dhīyedhvam
Thirddhīyeta dhīyeyātām dhīyeran


Imperative

MiddleSingularDualPlural
Firstdhīyai dhīyāvahai dhīyāmahai
Seconddhīyasva dhīyethām dhīyadhvam
Thirddhīyatām dhīyetām dhīyantām


PassiveSingularDualPlural
Firstdhīyai dhīyāvahai dhīyāmahai
Seconddhīyasva dhīyethām dhīyadhvam
Thirddhīyatām dhīyetām dhīyantām


Benedictive

ActiveSingularDualPlural
Firstdhīyāsam dhīyāsva dhīyāsma
Seconddhīyāḥ dhīyāstam dhīyāsta
Thirddhīyāt dhīyāstām dhīyāsuḥ

Participles

Past Passive Participle
dhīta m. n. dhītā f.

Past Active Participle
dhītavat m. n. dhītavatī f.

Present Middle Participle
dhīyamāna m. n. dhīyamānā f.

Present Passive Participle
dhīyamāna m. n. dhīyamānā f.

Future Passive Participle
dheya m. n. dheyā f.

Future Passive Participle
dhayanīya m. n. dhayanīyā f.

Indeclinable forms

Absolutive
dhītvā

Absolutive
-dhīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria