Declension table of ?dhayanīya

Deva

MasculineSingularDualPlural
Nominativedhayanīyaḥ dhayanīyau dhayanīyāḥ
Vocativedhayanīya dhayanīyau dhayanīyāḥ
Accusativedhayanīyam dhayanīyau dhayanīyān
Instrumentaldhayanīyena dhayanīyābhyām dhayanīyaiḥ dhayanīyebhiḥ
Dativedhayanīyāya dhayanīyābhyām dhayanīyebhyaḥ
Ablativedhayanīyāt dhayanīyābhyām dhayanīyebhyaḥ
Genitivedhayanīyasya dhayanīyayoḥ dhayanīyānām
Locativedhayanīye dhayanīyayoḥ dhayanīyeṣu

Compound dhayanīya -

Adverb -dhayanīyam -dhayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria