Declension table of ?dhīyamāna

Deva

NeuterSingularDualPlural
Nominativedhīyamānam dhīyamāne dhīyamānāni
Vocativedhīyamāna dhīyamāne dhīyamānāni
Accusativedhīyamānam dhīyamāne dhīyamānāni
Instrumentaldhīyamānena dhīyamānābhyām dhīyamānaiḥ
Dativedhīyamānāya dhīyamānābhyām dhīyamānebhyaḥ
Ablativedhīyamānāt dhīyamānābhyām dhīyamānebhyaḥ
Genitivedhīyamānasya dhīyamānayoḥ dhīyamānānām
Locativedhīyamāne dhīyamānayoḥ dhīyamāneṣu

Compound dhīyamāna -

Adverb -dhīyamānam -dhīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria