Declension table of dhīta

Deva

MasculineSingularDualPlural
Nominativedhītaḥ dhītau dhītāḥ
Vocativedhīta dhītau dhītāḥ
Accusativedhītam dhītau dhītān
Instrumentaldhītena dhītābhyām dhītaiḥ dhītebhiḥ
Dativedhītāya dhītābhyām dhītebhyaḥ
Ablativedhītāt dhītābhyām dhītebhyaḥ
Genitivedhītasya dhītayoḥ dhītānām
Locativedhīte dhītayoḥ dhīteṣu

Compound dhīta -

Adverb -dhītam -dhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria