Conjugation tables of dhā_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhayāmi dhayāvaḥ dhayāmaḥ
Seconddhayasi dhayathaḥ dhayatha
Thirddhayati dhayataḥ dhayanti


PassiveSingularDualPlural
Firstdhīye dhīyāvahe dhīyāmahe
Seconddhīyase dhīyethe dhīyadhve
Thirddhīyate dhīyete dhīyante


Imperfect

ActiveSingularDualPlural
Firstadhayam adhayāva adhayāma
Secondadhayaḥ adhayatam adhayata
Thirdadhayat adhayatām adhayan


PassiveSingularDualPlural
Firstadhīye adhīyāvahi adhīyāmahi
Secondadhīyathāḥ adhīyethām adhīyadhvam
Thirdadhīyata adhīyetām adhīyanta


Optative

ActiveSingularDualPlural
Firstdhayeyam dhayeva dhayema
Seconddhayeḥ dhayetam dhayeta
Thirddhayet dhayetām dhayeyuḥ


PassiveSingularDualPlural
Firstdhīyeya dhīyevahi dhīyemahi
Seconddhīyethāḥ dhīyeyāthām dhīyedhvam
Thirddhīyeta dhīyeyātām dhīyeran


Imperative

ActiveSingularDualPlural
Firstdhayāni dhayāva dhayāma
Seconddhaya dhayatam dhayata
Thirddhayatu dhayatām dhayantu


PassiveSingularDualPlural
Firstdhīyai dhīyāvahai dhīyāmahai
Seconddhīyasva dhīyethām dhīyadhvam
Thirddhīyatām dhīyetām dhīyantām


Future

ActiveSingularDualPlural
Firstdhāsyāmi dhāsyāvaḥ dhāsyāmaḥ
Seconddhāsyasi dhāsyathaḥ dhāsyatha
Thirddhāsyati dhāsyataḥ dhāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdhātāsmi dhātāsvaḥ dhātāsmaḥ
Seconddhātāsi dhātāsthaḥ dhātāstha
Thirddhātā dhātārau dhātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhau dadhiva dadhima
Seconddadhitha dadhātha dadhathuḥ dadha
Thirddadhau dadhatuḥ dadhuḥ


Aorist

ActiveSingularDualPlural
Firstadhām adhāva adhāma
Secondadhāḥ adhātam adhāta
Thirdadhāt adhātām adhuḥ


PassiveSingularDualPlural
First
Second
Thirdadhāyi


Benedictive

ActiveSingularDualPlural
Firstdhīyāsam dhīyāsva dhīyāsma
Seconddhīyāḥ dhīyāstam dhīyāsta
Thirddhīyāt dhīyāstām dhīyāsuḥ

Participles

Past Passive Participle
dhīta m. n. dhītā f.

Past Active Participle
dhītavat m. n. dhītavatī f.

Present Active Participle
dhayat m. n. dhayantī f.

Present Passive Participle
dhīyamāna m. n. dhīyamānā f.

Future Active Participle
dhāsyat m. n. dhāsyantī f.

Future Passive Participle
dhātavya m. n. dhātavyā f.

Future Passive Participle
dheya m. n. dheyā f.

Future Passive Participle
dhānīya m. n. dhānīyā f.

Perfect Active Participle
dadhivas m. n. dadhuṣī f.

Indeclinable forms

Infinitive
dhātum

Absolutive
dhītvā

Absolutive
-dhīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria