Declension table of ?dhātavya

Deva

NeuterSingularDualPlural
Nominativedhātavyam dhātavye dhātavyāni
Vocativedhātavya dhātavye dhātavyāni
Accusativedhātavyam dhātavye dhātavyāni
Instrumentaldhātavyena dhātavyābhyām dhātavyaiḥ
Dativedhātavyāya dhātavyābhyām dhātavyebhyaḥ
Ablativedhātavyāt dhātavyābhyām dhātavyebhyaḥ
Genitivedhātavyasya dhātavyayoḥ dhātavyānām
Locativedhātavye dhātavyayoḥ dhātavyeṣu

Compound dhātavya -

Adverb -dhātavyam -dhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria