Declension table of ?dhītavat

Deva

NeuterSingularDualPlural
Nominativedhītavat dhītavantī dhītavatī dhītavanti
Vocativedhītavat dhītavantī dhītavatī dhītavanti
Accusativedhītavat dhītavantī dhītavatī dhītavanti
Instrumentaldhītavatā dhītavadbhyām dhītavadbhiḥ
Dativedhītavate dhītavadbhyām dhītavadbhyaḥ
Ablativedhītavataḥ dhītavadbhyām dhītavadbhyaḥ
Genitivedhītavataḥ dhītavatoḥ dhītavatām
Locativedhītavati dhītavatoḥ dhītavatsu

Adverb -dhītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria