Declension table of ?dadhivas

Deva

MasculineSingularDualPlural
Nominativedadhivān dadhivāṃsau dadhivāṃsaḥ
Vocativedadhivan dadhivāṃsau dadhivāṃsaḥ
Accusativedadhivāṃsam dadhivāṃsau dadhuṣaḥ
Instrumentaldadhuṣā dadhivadbhyām dadhivadbhiḥ
Dativedadhuṣe dadhivadbhyām dadhivadbhyaḥ
Ablativedadhuṣaḥ dadhivadbhyām dadhivadbhyaḥ
Genitivedadhuṣaḥ dadhuṣoḥ dadhuṣām
Locativedadhuṣi dadhuṣoḥ dadhivatsu

Compound dadhivat -

Adverb -dadhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria