तिङन्तावली
दॄ
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दृणाति
दृणीतः
दृणन्ति
मध्यम
दृणासि
दृणीथः
दृणीथ
उत्तम
दृणामि
दृणीवः
दृणीमः
कर्मणि
एक
द्वि
बहु
प्रथम
दीर्यते
दीर्येते
दीर्यन्ते
मध्यम
दीर्यसे
दीर्येथे
दीर्यध्वे
उत्तम
दीर्ये
दीर्यावहे
दीर्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अदृणात्
अदृणीताम्
अदृणन्
मध्यम
अदृणाः
अदृणीतम्
अदृणीत
उत्तम
अदृणाम्
अदृणीव
अदृणीम
कर्मणि
एक
द्वि
बहु
प्रथम
अदीर्यत
अदीर्येताम्
अदीर्यन्त
मध्यम
अदीर्यथाः
अदीर्येथाम्
अदीर्यध्वम्
उत्तम
अदीर्ये
अदीर्यावहि
अदीर्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दृणीयात्
दृणीयाताम्
दृणीयुः
मध्यम
दृणीयाः
दृणीयातम्
दृणीयात
उत्तम
दृणीयाम्
दृणीयाव
दृणीयाम
कर्मणि
एक
द्वि
बहु
प्रथम
दीर्येत
दीर्येयाताम्
दीर्येरन्
मध्यम
दीर्येथाः
दीर्येयाथाम्
दीर्येध्वम्
उत्तम
दीर्येय
दीर्येवहि
दीर्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दृणातु
दृणीताम्
दृणन्तु
मध्यम
दृणीहि
दृणीतम्
दृणीत
उत्तम
दृणानि
दृणाव
दृणाम
कर्मणि
एक
द्वि
बहु
प्रथम
दीर्यताम्
दीर्येताम्
दीर्यन्ताम्
मध्यम
दीर्यस्व
दीर्येथाम्
दीर्यध्वम्
उत्तम
दीर्यै
दीर्यावहै
दीर्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दरीष्यति
दरिष्यति
दरीष्यतः
दरिष्यतः
दरीष्यन्ति
दरिष्यन्ति
मध्यम
दरीष्यसि
दरिष्यसि
दरीष्यथः
दरिष्यथः
दरीष्यथ
दरिष्यथ
उत्तम
दरीष्यामि
दरिष्यामि
दरीष्यावः
दरिष्यावः
दरीष्यामः
दरिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दरीता
दरिता
दरीतारौ
दरितारौ
दरीतारः
दरितारः
मध्यम
दरीतासि
दरितासि
दरीतास्थः
दरितास्थः
दरीतास्थ
दरितास्थ
उत्तम
दरीतास्मि
दरितास्मि
दरीतास्वः
दरितास्वः
दरीतास्मः
दरितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ददार
ददरतुः
ददरुः
मध्यम
ददरिथ
ददरथुः
ददर
उत्तम
ददार
ददर
ददरिव
ददरिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दीर्यात्
दीर्यास्ताम्
दीर्यासुः
मध्यम
दीर्याः
दीर्यास्तम्
दीर्यास्त
उत्तम
दीर्यासम्
दीर्यास्व
दीर्यास्म
कृदन्त
क्त
दीर्ण
m.
n.
दीर्णा
f.
क्तवतु
दीर्णवत्
m.
n.
दीर्णवती
f.
शतृ
दृणत्
m.
n.
दृणती
f.
शानच् कर्मणि
दीर्यमाण
m.
n.
दीर्यमाणा
f.
लुडादेश पर
दरिष्यत्
m.
n.
दरिष्यन्ती
f.
लुडादेश पर
दरीष्यत्
m.
n.
दरीष्यन्ती
f.
तव्य
दरितव्य
m.
n.
दरितव्या
f.
तव्य
दरीतव्य
m.
n.
दरीतव्या
f.
यत्
दार्य
m.
n.
दार्या
f.
अनीयर्
दरणीय
m.
n.
दरणीया
f.
लिडादेश पर
ददर्वस्
m.
n.
ददरुषी
f.
अव्यय
तुमुन्
दरीतुम्
तुमुन्
दरितुम्
क्त्वा
दीर्त्वा
ल्यप्
॰दीर्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दारयति
दारयतः
दारयन्ति
मध्यम
दारयसि
दारयथः
दारयथ
उत्तम
दारयामि
दारयावः
दारयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दारयते
दारयेते
दारयन्ते
मध्यम
दारयसे
दारयेथे
दारयध्वे
उत्तम
दारये
दारयावहे
दारयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
दार्यते
दार्येते
दार्यन्ते
मध्यम
दार्यसे
दार्येथे
दार्यध्वे
उत्तम
दार्ये
दार्यावहे
दार्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अदारयत्
अदारयताम्
अदारयन्
मध्यम
अदारयः
अदारयतम्
अदारयत
उत्तम
अदारयम्
अदारयाव
अदारयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अदारयत
अदारयेताम्
अदारयन्त
मध्यम
अदारयथाः
अदारयेथाम्
अदारयध्वम्
उत्तम
अदारये
अदारयावहि
अदारयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अदार्यत
अदार्येताम्
अदार्यन्त
मध्यम
अदार्यथाः
अदार्येथाम्
अदार्यध्वम्
उत्तम
अदार्ये
अदार्यावहि
अदार्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दारयेत्
दारयेताम्
दारयेयुः
मध्यम
दारयेः
दारयेतम्
दारयेत
उत्तम
दारयेयम्
दारयेव
दारयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दारयेत
दारयेयाताम्
दारयेरन्
मध्यम
दारयेथाः
दारयेयाथाम्
दारयेध्वम्
उत्तम
दारयेय
दारयेवहि
दारयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
दार्येत
दार्येयाताम्
दार्येरन्
मध्यम
दार्येथाः
दार्येयाथाम्
दार्येध्वम्
उत्तम
दार्येय
दार्येवहि
दार्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दारयतु
दारयताम्
दारयन्तु
मध्यम
दारय
दारयतम्
दारयत
उत्तम
दारयाणि
दारयाव
दारयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दारयताम्
दारयेताम्
दारयन्ताम्
मध्यम
दारयस्व
दारयेथाम्
दारयध्वम्
उत्तम
दारयै
दारयावहै
दारयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
दार्यताम्
दार्येताम्
दार्यन्ताम्
मध्यम
दार्यस्व
दार्येथाम्
दार्यध्वम्
उत्तम
दार्यै
दार्यावहै
दार्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दारयिष्यति
दारयिष्यतः
दारयिष्यन्ति
मध्यम
दारयिष्यसि
दारयिष्यथः
दारयिष्यथ
उत्तम
दारयिष्यामि
दारयिष्यावः
दारयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दारयिष्यते
दारयिष्येते
दारयिष्यन्ते
मध्यम
दारयिष्यसे
दारयिष्येथे
दारयिष्यध्वे
उत्तम
दारयिष्ये
दारयिष्यावहे
दारयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दारयिता
दारयितारौ
दारयितारः
मध्यम
दारयितासि
दारयितास्थः
दारयितास्थ
उत्तम
दारयितास्मि
दारयितास्वः
दारयितास्मः
कृदन्त
क्त
दारित
m.
n.
दारिता
f.
क्तवतु
दारितवत्
m.
n.
दारितवती
f.
शतृ
दारयत्
m.
n.
दारयन्ती
f.
शानच्
दारयमाण
m.
n.
दारयमाणा
f.
शानच् कर्मणि
दार्यमाण
m.
n.
दार्यमाणा
f.
लुडादेश पर
दारयिष्यत्
m.
n.
दारयिष्यन्ती
f.
लुडादेश आत्म
दारयिष्यमाण
m.
n.
दारयिष्यमाणा
f.
यत्
दार्य
m.
n.
दार्या
f.
अनीयर्
दारणीय
m.
n.
दारणीया
f.
तव्य
दारयितव्य
m.
n.
दारयितव्या
f.
अव्यय
तुमुन्
दारयितुम्
क्त्वा
दारयित्वा
ल्यप्
॰दार्य
लिट्
दारयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023