सुबन्तावली ?दारयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादारयिष्यन्ती दारयिष्यन्त्यौ दारयिष्यन्त्यः
सम्बोधनम्दारयिष्यन्ति दारयिष्यन्त्यौ दारयिष्यन्त्यः
द्वितीयादारयिष्यन्तीम् दारयिष्यन्त्यौ दारयिष्यन्तीः
तृतीयादारयिष्यन्त्या दारयिष्यन्तीभ्याम् दारयिष्यन्तीभिः
चतुर्थीदारयिष्यन्त्यै दारयिष्यन्तीभ्याम् दारयिष्यन्तीभ्यः
पञ्चमीदारयिष्यन्त्याः दारयिष्यन्तीभ्याम् दारयिष्यन्तीभ्यः
षष्ठीदारयिष्यन्त्याः दारयिष्यन्त्योः दारयिष्यन्तीनाम्
सप्तमीदारयिष्यन्त्याम् दारयिष्यन्त्योः दारयिष्यन्तीषु

समास दारयिष्यन्ति दारयिष्यन्ती

अव्यय ॰दारयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria