सुबन्तावली ?दारयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमादारयिष्यमाणः दारयिष्यमाणौ दारयिष्यमाणाः
सम्बोधनम्दारयिष्यमाण दारयिष्यमाणौ दारयिष्यमाणाः
द्वितीयादारयिष्यमाणम् दारयिष्यमाणौ दारयिष्यमाणान्
तृतीयादारयिष्यमाणेन दारयिष्यमाणाभ्याम् दारयिष्यमाणैः दारयिष्यमाणेभिः
चतुर्थीदारयिष्यमाणाय दारयिष्यमाणाभ्याम् दारयिष्यमाणेभ्यः
पञ्चमीदारयिष्यमाणात् दारयिष्यमाणाभ्याम् दारयिष्यमाणेभ्यः
षष्ठीदारयिष्यमाणस्य दारयिष्यमाणयोः दारयिष्यमाणानाम्
सप्तमीदारयिष्यमाणे दारयिष्यमाणयोः दारयिष्यमाणेषु

समास दारयिष्यमाण

अव्यय ॰दारयिष्यमाणम् ॰दारयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria