तिङन्तावली ?चुलुम्प्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचुलुम्पति चुलुम्पतः चुलुम्पन्ति
मध्यमचुलुम्पसि चुलुम्पथः चुलुम्पथ
उत्तमचुलुम्पामि चुलुम्पावः चुलुम्पामः


आत्मनेपदेएकद्विबहु
प्रथमचुलुम्पते चुलुम्पेते चुलुम्पन्ते
मध्यमचुलुम्पसे चुलुम्पेथे चुलुम्पध्वे
उत्तमचुलुम्पे चुलुम्पावहे चुलुम्पामहे


कर्मणिएकद्विबहु
प्रथमचुलुम्प्यते चुलुम्प्येते चुलुम्प्यन्ते
मध्यमचुलुम्प्यसे चुलुम्प्येथे चुलुम्प्यध्वे
उत्तमचुलुम्प्ये चुलुम्प्यावहे चुलुम्प्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचुलुम्पत् अचुलुम्पताम् अचुलुम्पन्
मध्यमअचुलुम्पः अचुलुम्पतम् अचुलुम्पत
उत्तमअचुलुम्पम् अचुलुम्पाव अचुलुम्पाम


आत्मनेपदेएकद्विबहु
प्रथमअचुलुम्पत अचुलुम्पेताम् अचुलुम्पन्त
मध्यमअचुलुम्पथाः अचुलुम्पेथाम् अचुलुम्पध्वम्
उत्तमअचुलुम्पे अचुलुम्पावहि अचुलुम्पामहि


कर्मणिएकद्विबहु
प्रथमअचुलुम्प्यत अचुलुम्प्येताम् अचुलुम्प्यन्त
मध्यमअचुलुम्प्यथाः अचुलुम्प्येथाम् अचुलुम्प्यध्वम्
उत्तमअचुलुम्प्ये अचुलुम्प्यावहि अचुलुम्प्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचुलुम्पेत् चुलुम्पेताम् चुलुम्पेयुः
मध्यमचुलुम्पेः चुलुम्पेतम् चुलुम्पेत
उत्तमचुलुम्पेयम् चुलुम्पेव चुलुम्पेम


आत्मनेपदेएकद्विबहु
प्रथमचुलुम्पेत चुलुम्पेयाताम् चुलुम्पेरन्
मध्यमचुलुम्पेथाः चुलुम्पेयाथाम् चुलुम्पेध्वम्
उत्तमचुलुम्पेय चुलुम्पेवहि चुलुम्पेमहि


कर्मणिएकद्विबहु
प्रथमचुलुम्प्येत चुलुम्प्येयाताम् चुलुम्प्येरन्
मध्यमचुलुम्प्येथाः चुलुम्प्येयाथाम् चुलुम्प्येध्वम्
उत्तमचुलुम्प्येय चुलुम्प्येवहि चुलुम्प्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचुलुम्पतु चुलुम्पताम् चुलुम्पन्तु
मध्यमचुलुम्प चुलुम्पतम् चुलुम्पत
उत्तमचुलुम्पानि चुलुम्पाव चुलुम्पाम


आत्मनेपदेएकद्विबहु
प्रथमचुलुम्पताम् चुलुम्पेताम् चुलुम्पन्ताम्
मध्यमचुलुम्पस्व चुलुम्पेथाम् चुलुम्पध्वम्
उत्तमचुलुम्पै चुलुम्पावहै चुलुम्पामहै


कर्मणिएकद्विबहु
प्रथमचुलुम्प्यताम् चुलुम्प्येताम् चुलुम्प्यन्ताम्
मध्यमचुलुम्प्यस्व चुलुम्प्येथाम् चुलुम्प्यध्वम्
उत्तमचुलुम्प्यै चुलुम्प्यावहै चुलुम्प्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचुलुम्पिष्यति चुलुम्पिष्यतः चुलुम्पिष्यन्ति
मध्यमचुलुम्पिष्यसि चुलुम्पिष्यथः चुलुम्पिष्यथ
उत्तमचुलुम्पिष्यामि चुलुम्पिष्यावः चुलुम्पिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचुलुम्पिष्यते चुलुम्पिष्येते चुलुम्पिष्यन्ते
मध्यमचुलुम्पिष्यसे चुलुम्पिष्येथे चुलुम्पिष्यध्वे
उत्तमचुलुम्पिष्ये चुलुम्पिष्यावहे चुलुम्पिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचुलुम्पिता चुलुम्पितारौ चुलुम्पितारः
मध्यमचुलुम्पितासि चुलुम्पितास्थः चुलुम्पितास्थ
उत्तमचुलुम्पितास्मि चुलुम्पितास्वः चुलुम्पितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुचुलुम्प चुचुलुम्पतुः चुचुलुम्पुः
मध्यमचुचुलुम्पिथ चुचुलुम्पथुः चुचुलुम्प
उत्तमचुचुलुम्प चुचुलुम्पिव चुचुलुम्पिम


आत्मनेपदेएकद्विबहु
प्रथमचुचुलुम्पे चुचुलुम्पाते चुचुलुम्पिरे
मध्यमचुचुलुम्पिषे चुचुलुम्पाथे चुचुलुम्पिध्वे
उत्तमचुचुलुम्पे चुचुलुम्पिवहे चुचुलुम्पिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचुलुम्प्यात् चुलुम्प्यास्ताम् चुलुम्प्यासुः
मध्यमचुलुम्प्याः चुलुम्प्यास्तम् चुलुम्प्यास्त
उत्तमचुलुम्प्यासम् चुलुम्प्यास्व चुलुम्प्यास्म

कृदन्त

क्त
चुलुम्पित m. n. चुलुम्पिता f.

क्तवतु
चुलुम्पितवत् m. n. चुलुम्पितवती f.

शतृ
चुलुम्पत् m. n. चुलुम्पन्ती f.

शानच्
चुलुम्पमान m. n. चुलुम्पमाना f.

शानच् कर्मणि
चुलुम्प्यमान m. n. चुलुम्प्यमाना f.

लुडादेश पर
चुलुम्पिष्यत् m. n. चुलुम्पिष्यन्ती f.

लुडादेश आत्म
चुलुम्पिष्यमाण m. n. चुलुम्पिष्यमाणा f.

तव्य
चुलुम्पितव्य m. n. चुलुम्पितव्या f.

यत्
चुलुम्प्य m. n. चुलुम्प्या f.

अनीयर्
चुलुम्पनीय m. n. चुलुम्पनीया f.

लिडादेश पर
चुचुलुम्प्वस् m. n. चुचुलुम्पुषी f.

लिडादेश आत्म
चुचुलुम्पान m. n. चुचुलुम्पाना f.

अव्यय

तुमुन्
चुलुम्पितुम्

क्त्वा
चुलुम्पित्वा

ल्यप्
॰चुलुम्प्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria