सुबन्तावली ?चुलुम्प्यमान

Roma

पुमान्एकद्विबहु
प्रथमाचुलुम्प्यमानः चुलुम्प्यमानौ चुलुम्प्यमानाः
सम्बोधनम्चुलुम्प्यमान चुलुम्प्यमानौ चुलुम्प्यमानाः
द्वितीयाचुलुम्प्यमानम् चुलुम्प्यमानौ चुलुम्प्यमानान्
तृतीयाचुलुम्प्यमानेन चुलुम्प्यमानाभ्याम् चुलुम्प्यमानैः चुलुम्प्यमानेभिः
चतुर्थीचुलुम्प्यमानाय चुलुम्प्यमानाभ्याम् चुलुम्प्यमानेभ्यः
पञ्चमीचुलुम्प्यमानात् चुलुम्प्यमानाभ्याम् चुलुम्प्यमानेभ्यः
षष्ठीचुलुम्प्यमानस्य चुलुम्प्यमानयोः चुलुम्प्यमानानाम्
सप्तमीचुलुम्प्यमाने चुलुम्प्यमानयोः चुलुम्प्यमानेषु

समास चुलुम्प्यमान

अव्यय ॰चुलुम्प्यमानम् ॰चुलुम्प्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria