सुबन्तावली ?चुलुम्पिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचुलुम्पिष्यमाणः चुलुम्पिष्यमाणौ चुलुम्पिष्यमाणाः
सम्बोधनम्चुलुम्पिष्यमाण चुलुम्पिष्यमाणौ चुलुम्पिष्यमाणाः
द्वितीयाचुलुम्पिष्यमाणम् चुलुम्पिष्यमाणौ चुलुम्पिष्यमाणान्
तृतीयाचुलुम्पिष्यमाणेन चुलुम्पिष्यमाणाभ्याम् चुलुम्पिष्यमाणैः चुलुम्पिष्यमाणेभिः
चतुर्थीचुलुम्पिष्यमाणाय चुलुम्पिष्यमाणाभ्याम् चुलुम्पिष्यमाणेभ्यः
पञ्चमीचुलुम्पिष्यमाणात् चुलुम्पिष्यमाणाभ्याम् चुलुम्पिष्यमाणेभ्यः
षष्ठीचुलुम्पिष्यमाणस्य चुलुम्पिष्यमाणयोः चुलुम्पिष्यमाणानाम्
सप्तमीचुलुम्पिष्यमाणे चुलुम्पिष्यमाणयोः चुलुम्पिष्यमाणेषु

समास चुलुम्पिष्यमाण

अव्यय ॰चुलुम्पिष्यमाणम् ॰चुलुम्पिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria